Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ॥६६९७२३||
THE
दीप
अनुक्रम [७३८७९२]
श्रीसूत्रक- परिग्रह' चा अविउस्सिया णाम अयोसिरिङ, णिस्सिता तमिः आरंभे परिग्रहे बा, पुथ्यापरसंबंधे च णिस्सिता, आत्मन इति जीवान गोशालकताङ्गचूर्णिः
निरास: VA दण्डयति चन्धवधपरितावणोदवणादीहि तदुःखोत्पादनाद्वा आत्मानं दण्डयंति संसारे। किंचान्यत् 'तेसिं च से उदए' तेसि वणि-11 ॥४२७॥
Nयाणं 'सो उदए'ति सो लाभओ चाउरंतमतससाराय भवति, ण तु इह धम्मकथारजलाभो पुण चाउरंतसंसारविप्पमोक्खाय | किंचान्यत् , णेगंत णचंतिय (ब) ॥६९२॥ वृत्तं, सव्वेसि वणियाण एगतिओ होइ किरियाइ छेदओ होति, कदाइ लाभओ, जइवि लाभओ तोवि अग्गिचोरादि सामण्णतणेण य जं खजइ दिजइ तेण आणचंतियं वदंतित्ति, जुञ्जद, एते दोऽवि पगारा | अणेगंतिए, अथवा विपद अवार्या, दोऽवि पगारा अणुदए चेव, न लाभ इत्यर्थः, तद्विपरीतस्तु णिजरा उदयो, यत उच्यते से। | उदए से णिञ्जरा लाभः, मोक्षगतस्य सादिअणंतत्वं अणंतप्राप्ते, अणंतपते तं उदय, लाभक इत्यर्थः, साहयति-आख्याति सिलाइति बा प्रसंसतीत्यर्थः, णातीति ज्ञातिः कुली, यात्रायतीति त्राती, स चैकः एकान्तिकत्वाच्च परमलाभक इति, तदेवं वणिग्भ्यः भगवंत सुमहद्भिविशेषैविशिष्टं संतं यत्नैः समाणीकरोषि तं पुनरयुक्तं, कतरैविशेषयन्ति णणु जे समारंभादिभिः पंचभिर्विशेषैराख्याताः, इमे चान्ये विशेषाः, तद्यथा-अहिंसकं(य) ।। ६९३ ॥ वृत्तं, अहिंसको भगवान् , ते हिंसका, सब्वमत्ताणुकंपी च भगवं ते गिरणुकंपा, दसविधे धम्मे हितो भगवं, ते तु वणिजा, किमत्थं धम्मे स्थित इति चेत्, कम्मविमोक्खणट्ठाए, पुन: कर्मविमोक्षार्थ अभ्युत्थिता, धनार्थ तूस्थिताः, तदेवं अणेगगुणसहस्रोपेतं, 'आयदंडे'ति आत्मानं दण्डयंति जीवोवघातित्वात् , समाचरति इति सम आचरंता समाचरंता, तुल्यं कुर्वन्ता इत्यर्थः, समानयंतो वा समानं कुर्वन्त इत्यर्थः, एतद्धि तओअघोरमज्ञानं चेति, तमेवं प्रतिहत्य निर्वचनोध्यमितिकृत्वा चाजीवकपुरुषं गोशालं भगवंतमेव प्रति ययौ, तथाकेन गोशालमवधीरितं ॥४२७
mयायालय
[442]
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486