________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ॥६६९७२३||
THE
दीप
अनुक्रम [७३८७९२]
श्रीसूत्रक- परिग्रह' चा अविउस्सिया णाम अयोसिरिङ, णिस्सिता तमिः आरंभे परिग्रहे बा, पुथ्यापरसंबंधे च णिस्सिता, आत्मन इति जीवान गोशालकताङ्गचूर्णिः
निरास: VA दण्डयति चन्धवधपरितावणोदवणादीहि तदुःखोत्पादनाद्वा आत्मानं दण्डयंति संसारे। किंचान्यत् 'तेसिं च से उदए' तेसि वणि-11 ॥४२७॥
Nयाणं 'सो उदए'ति सो लाभओ चाउरंतमतससाराय भवति, ण तु इह धम्मकथारजलाभो पुण चाउरंतसंसारविप्पमोक्खाय | किंचान्यत् , णेगंत णचंतिय (ब) ॥६९२॥ वृत्तं, सव्वेसि वणियाण एगतिओ होइ किरियाइ छेदओ होति, कदाइ लाभओ, जइवि लाभओ तोवि अग्गिचोरादि सामण्णतणेण य जं खजइ दिजइ तेण आणचंतियं वदंतित्ति, जुञ्जद, एते दोऽवि पगारा | अणेगंतिए, अथवा विपद अवार्या, दोऽवि पगारा अणुदए चेव, न लाभ इत्यर्थः, तद्विपरीतस्तु णिजरा उदयो, यत उच्यते से। | उदए से णिञ्जरा लाभः, मोक्षगतस्य सादिअणंतत्वं अणंतप्राप्ते, अणंतपते तं उदय, लाभक इत्यर्थः, साहयति-आख्याति सिलाइति बा प्रसंसतीत्यर्थः, णातीति ज्ञातिः कुली, यात्रायतीति त्राती, स चैकः एकान्तिकत्वाच्च परमलाभक इति, तदेवं वणिग्भ्यः भगवंत सुमहद्भिविशेषैविशिष्टं संतं यत्नैः समाणीकरोषि तं पुनरयुक्तं, कतरैविशेषयन्ति णणु जे समारंभादिभिः पंचभिर्विशेषैराख्याताः, इमे चान्ये विशेषाः, तद्यथा-अहिंसकं(य) ।। ६९३ ॥ वृत्तं, अहिंसको भगवान् , ते हिंसका, सब्वमत्ताणुकंपी च भगवं ते गिरणुकंपा, दसविधे धम्मे हितो भगवं, ते तु वणिजा, किमत्थं धम्मे स्थित इति चेत्, कम्मविमोक्खणट्ठाए, पुन: कर्मविमोक्षार्थ अभ्युत्थिता, धनार्थ तूस्थिताः, तदेवं अणेगगुणसहस्रोपेतं, 'आयदंडे'ति आत्मानं दण्डयंति जीवोवघातित्वात् , समाचरति इति सम आचरंता समाचरंता, तुल्यं कुर्वन्ता इत्यर्थः, समानयंतो वा समानं कुर्वन्त इत्यर्थः, एतद्धि तओअघोरमज्ञानं चेति, तमेवं प्रतिहत्य निर्वचनोध्यमितिकृत्वा चाजीवकपुरुषं गोशालं भगवंतमेव प्रति ययौ, तथाकेन गोशालमवधीरितं ॥४२७
mयायालय
[442]