________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
निरास:
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीसत्रक- Pएतावतो बंभचेर, एतदेव तद् ब्रह्मणः पदं, नामपदं वा, ब्रह्मवतं वा, किमिति चेत् ब्रह्मेति चरितं दुविध तवचरणं संजमजोगो ताचूणिः
तं उवेतः, उदइओ लामओ संजमस्स तबस्स बा, उक्तं हि-उदग पक्खे' उदएण वा जस्स अट्ठो भवति, समणो भगवानेव, ॥४२६॥ एवं ब्रवीमि, नतु सर्वसाधर्म्यमस्ति भगवतो वणिजेहिं, कथं ?-समारभंते हि वणिया ॥६८९॥ वृत्तं, समारभंते क्रयविक्रय
भंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छकायभूतग्राम, परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादित एव ६७ ममायमाणा रक्खंता णट्ठविणटुं च सोअंता उवाणिजंता य सुबह पावकम्म कलिकलुसं तु एवं वृत्ता, स एवं कम्मसमाचारो य ।
णातिसंजोगो, तं अभिग्रहाय तेमि अप्पणो य अट्ठाए, आयहेतुति आयलाभओ लाभट्ठाए एए पाइसंजोगा तस्सट्टाएति वुत् होति, भृशं करेंति प्रकरेंति, सक्ति संयं। किंचान्यत्-ते हि वणिजा-वित्तेसिणो ।॥ ३९॥ वृत्तं, 'वित्त' हिरणसुबण्णवित्र तं एसति गणो, मिथुनभावो मैथुनं, सं प्रगाढा २ समस्त गावाः, भुञ्जत इति भोजनं. अशनादि ब्रजति, भोजनं अशनादि, ब्रजन्ति दिशः संक्षेपार्थ ते वणिओ, वित्तं किमर्थमेपमाणा दिशो ब्रजन्ति ?, उच्यते, मैथुनार्थ भोजनार्थ वेति, आह हि-"शिश्नोदरकते पार्थ " विरक्ताः स्त्रीकामेभ्यो जितजिह्वेन्द्रियाव, वयं तु तुर्विशेपणे विरक्ताः अन्यतीर्थेभ्यः, किं पुनर्ग्रहीभ्यः, त एवं इत्थिकामेसु वित्तादि भोयणे रसेसु अ अज्झोववण्या वणिया, जहा रसेसु तहा सेसेसुचि विमएसु सद्दातिसु, अथवा रस इति सुखस्य आख्या, आह हि-'आश्चादे शीघ्रभावे च' तथा चाह-'विषया विनिवर्तन्ते, निराहारस्य देहिनः। रसवजे, रसेसु गृद्धति सुखेसु गिद्धा इत्यर्थः, इतथ सामान्यवृत्तं भवतां वणिजा, कथम् ?-आरंभग चेव परि०॥६९१।। वृत्तं, आरम्भो, उक्षसकटभरादीणां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां, परिग्रहे ममीकारः धनधान्यादि, संरक्षणं च, परिग्रहार्थमेव चारंभः क्रियते तमारंभं च
मायाला
॥४२६॥
[441]