Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीमत्रक- वति, तदुच्यते, मा भृत्तस्य दुःखं, स्यात्कि वा निष्ठुरमुच्यमानस्य मनो दुःखाचरीरमपि स्याद् हृदयरोगादि, तेज उड़े अहेयं आजीवि नागपूर्णिः ६८२॥ पण्णवगदिसाओ गहिताओ ते थावरा तमा पाणा भूयामिसंकाए संकालये अण्णाणे च, इह तु भवे वुसिय, बुसियं तुसिमा कनिरास:॥४२३|| MA चुत्तो, ण किंचि गरहति जिंदति वा सब्बलोए, सब्बलोएचि त्रैलोक्ये पासंडलोके चा, एवं निलोंठिते वादे आजीविकगुरुराह-यद्य--
| सावेवं गुरुवीतरागोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञश्चाथ किं यथा वयं आगंतारादिसु ण वसति सत्तूजणे, आगंतारे | आरामगारे ॥६८३।। वृत्तं, आगत्य २ यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि, आरामे आगारं २, ममणो सो चेव जो भंतिचि |तित्थगरो, भीतो ण अवेति वा स्यात् , कस्य भीत: ?, उच्यते-दक्खा, दक्खा नाम अनेकशास्त्रविशारदाः सांख्यादयः किंचिदणेण । | केचिदतिरिक्ता जत्थ ऊणा अतिरिक्ता वा तत्थ समाधि अस्थि, जपलप व्यक्तायां चाचि लपालप इति बीमा भृशलपालपालपा |वा, जहा दवदवादि, तुरितं वा गच्छ गच्छ वा, उक्तं हि-"देवदेवस्स", अथापियं एवं बडबडादि किमेवं लवलवेसि , त एवं दक्षा, पुनरुच्यन्ते मेधाविणो ॥६८४॥ वृत्तं, ग्रहणधारणासमर्थाः, शिक्षिता अणेगाणि व्याकरणसांख्य विशेषिकबौद्धाजीवकन्यायादीणि
शास्त्राणि, बुद्धिरुत्पत्तिकाद्या तत्र विनिश्चयज्ञा इति, निपद्यानि सूत्राणि जानन्ते पठन्ति वा गद्यन्यूतकानि, तानि च परोपपेतानि, A अर्थ चानेकप्रकारं जानते भाषन्ते च विशारदाः, जानका एवैते चैवं जानका बहुजनसन्निपातेपु वसंतं पुच्छिसु, मा णे अणगारा
शाक्यदीपकाद्याः पृष्टवन्तः, पुच्छित्ति पूर्ण कत्थर, सो बहुजणमगासे सभादिआवासे आवसितो संतो, तेहिं पुच्छितव्यो अन्नहन्तो तद्भचान्मा में पुच्छिस्संति, अनिवहतो य महाजणमज्झे लावितो होमु परिभृतो अ अजाणओत्ति, इति' एवं 'संकमाणे चीहमाणे इत्यर्थः, 'ण उवेति तत्थ' सुण्णघरजिण्णुजाणगिहेसु पंडितजणेण सुरभिगंधेसु आसेवति, आह च-"पाएण खीणदव्या"। ४२३॥
AV
[438]
Loading... Page Navigation 1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486