Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
तागाणा ||४२२|
प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८७९२]
किंचिद्रूपेन रूवमिति यथा लोको लोकं कस्मिंश्चिदपराधे आक्रोशति काणः कुलजः कोढी वैति, जात्या वेति चण्डालकर्म करोति, आजीवि
कनिरासः किंचिद्रूपेण त्रिदणिडक दुष्ट परिव्राजक दुष्ट ! इदं ते दुष्टं शासनं, तेन मूर्खकपिलेन किं दृष्टं येन कर्ता क्षेत्रज्ञः, घटं च करोमीत्य संधि करोति, कुम्भकारोऽकुर्वन् कथ कुम्भकारः, कुर्वन् कुम्भकरो भवति, एवं नमो, वीतरागोपदेशाद्यपामेपा दृष्टिरकर्त्तात्मा निर्लेपश्च तेषां घटं साधयामीति मृत्पिडदण्डाशुपादानक्रियैव न युज्यते, निर्लेपस्य च शौचक्रिया वा किं क्रियते ?, कथं चास्य केवलज्ञानं नोत्पद्यते शुद्धस्य, यतः शाक्या अपि नो रूपताः प्रत्यक्षमित्यर्थः, हे कपायकठ शाक्याक शाक्यपुत्र कथमिदं ते दृष्टं सुख| मस्ति चेन च सुखी तहा स्कन्धाः, न च किलिस्मतां, न किं चूस्यते, येषामेपा दृष्टिः सुखमस्ति चेन च सुखी, त एव दोपाः | अभिमुखं अमिधास्यामः, चाचं बेमीत्यर्थः, किन्तु खं दृष्टिं संदिदै करेमो कुर्मः प्रादुः प्रकाशमित्यर्थः, तद्यथा-जी प्रति सद्धा
तोऽन्यो मूर्तोऽम्त्यात्मेति, यस्य पुनर्वादिनः नास्त्यात्मा तस्य जातिस्मरणादीनि न विद्यन्ते, दानदमाध्ययनक्रियाश्च न युक्ताः, |न तु प्रमः शाक्या अन्ये वा नास्तिकवादिनः हे मर्खा 1, यद्यात्मा नास्ति ततोऽसौ शुद्धोदनपुत्रो वृद्धो नास्ति, वक्तृवचनवाच्याविशेपा न कि केन कस्स चोपदिष्टमिति, ननु मनोन्मत्तालापः, एवमन्यत्रापि प्रवादिप्यायोज्यं, उत्येवं दृष्टिं गरहामो, नतु किंचि. द्वादिना संमुखे बूमो चिकिमास्से, मूर्खदृष्टिमिथ्यादृष्टिाति एवं स्वदृष्टौ प्रादःक्रियमाणाया तिष्णि तिमट्ठाई दिहिमताई परूविजंति, मिच्चत्तंतिका तेसु दिट्ठी न कायव्या, स्यात् किं तत्प्रादुःक्रियते ?,'मग्गे इमे किट्टिए आरिपहि' सम्यग्दर्शनादिमार्गः कीर्तितः | आख्यातः पाणारियादीहि, नास्योत्तरोऽन्यो मार्गो विद्यते शोमनपुरुपसर्वज्ञत्यात्तथाकारित्वाच अजक दुजओ न पूर्वापरव्याहतः शाक्यस्येव, यथा ज्ञानमुत्पन्नं, आद्रकं च राजपुत्रं मृतं न ज्ञातवान् , स्यादेकं किं निष्ठुरं स्पष्टं नाभिधीयते, त्वं मूों या कुदृष्टि- ॥४२२॥
[437]
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486