Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आजीविकनिरामः
प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीमत्रक
सीवर्जमपि सीतोदगभोजी नाममिक्प मिक्षां च इह तार के जीवतो ध्याननिमित्तं जीवितट्टता एवंप्रकारा, णातीण संजोगो णाति | वाचूर्णिःAN संजोगो पूर्वापरसंबंधादि, अपि पदार्थादिषु, णातिसंयोगमिति दुप्पञ्जहणिजं, मुमुक्षयोऽपि संतः कायोपका एव भवति, अनंत ॥२१॥ कुर्वन्तीत्यनन्तकराः कर्मणां संसारस्य भवस्य दुःखानामेवेत्यर्थः, एवमुक्तो आर्द्रकेन गोशालो जाहे अण्णं उत्तरं न तरति ताहे
अण्णउत्थिए वितिञ्जए गिण्हति, दुबलो वा कडुच्छडीए, एवं वाई तुमं (इमं वयं तु तुमं)॥६७९।। वृत्तं, एतां एतत्प्रDकारां, प्रादुः प्रकाशने, प्रकाशं कुर्वन्तीत्यर्थः, कथं ?, भणति-सीतोदकाय आधाकम्माई इस्थिया जीवो आउ य सेवमाणा अममणा
भवंति कायोवगा, कायोवगत्वाच नांतकरा भवंति, तेन शाक्याः सर्वे शीतोदगभोजका ये आधाकम्माई सेवंति अबंभमवि प्रेष्यगोपसुवर्गाणां, सांख्यास्तु 'प्राप्तानामुपभोग' इति वचनात् , एवं वाचः प्रादुः कुर्वन्ति, प्रवदनशीला प्राधादुकाः तान' गरहसि
आत्मोत्सेकेन, न चोत्सेकः शिवाय, आर्द्रक आह-ननु पावादिनोऽपि पुढो, ते हि पावादिया पुढोत्ति आत्मीयं पक्षं कीर्तयन्तो| वर्णयन्तः स्वं स्वं दृष्टिं कुर्वति-करति प्रादुः, प्रकाशयन्तीति-अण्णमण्णस्स तु ते (ते अण्णमण्णस्स उ)॥६८०॥ इति ID प्रागुपदिष्टाः प्राचादुकाः अन्यश्चान्यच अण्णमण्णं अण्णमण्णस्स विविधं विशिष्ट वा गरहमाणा: कुदृधिमाचरति, वाक्याध्याहार: | आख्यान्ति परशास्त्रदोपांश्च आविः कुर्वते, श्रमणाश्च श्रामणाश्च, किमाख्यान्दि, 'सतो य अस्थि असतो य' स्वमात्मीयवचनमित्यर्थः, तस्मात् सुतं श्रेयोऽस्ति निर्वाणमित्यर्थः, परस्मात्परतः, अन्यस्मात्प्रवचनादित्यर्थः, नास्तीति नास्ति, निःश्रेयसं वा निर्वाणमित्यर्थः, एवं ते सर्वे अहमिति व्यवस्थिताः स्वपक्षसिद्धिमिच्छन्ति परपक्षस्य चासिद्धि, उक्तं च-"जहिं जस्म जं क्वसितं" वयमपि स्वपक्षमेवावलंब्यापरां शाक्यां दृष्टिं गरिहामः तान् , ननु किंच गरहामो, न यथा त्वं पापदृष्टिः मिथ्यादृष्टिः मूढो मूर्खः अजानको वेति,
४२१॥
[436]
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486