Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 434
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] श्रीरत्रक- विप्रमुक्तं हि एक तस्स वल्लुलो(त्थुतो), आत्मानमपि च एगंतमेवं सारयतीति, रागद्वेपत्रहीण, जेण मज्झवि वसंतो, तथा चोक्तं धर्मकथाताङ्गचूर्णिः 'कामक्रोधावनिर्जित्य', स्यात्-तदेतदेकत्वावस्थितस्य कृतार्थरय च किं परोपदेशेन ?, तदुच्यते कर्मक्षयाथै, आह हि 'यनैतच्छुभं || निर्दोषता ॥४१९ तीर्थकरत्वनाम 'तीर्थकरखाभाव्यात वेति, उक्तं-'तत्वाभाव्यादेव०' तं वदति, अर्चा नाम लेश्या, सा य शुक्लेसो चेव, न राग | दोसाभिभूत इव संकिलिट्ठलेसाओ परिणमति, अथवा अचंति मरीरं, सीहासणे आविट्ठोवि धम्म कहतो तेण पुष्फवत्थगंधादीहिं HOअलंकारहिं तहा अर्च एव निर्भूप इत्यर्थः, निर्दोपत्वाच, धम्मं कहेंतस्स उ णस्थि दोसो।।६७३।। वृत्त, क्षान्तिग्रहणं यतिवि | दुब्धियडबुद्धिं चोदेति न वा कथ्यमानं परियच्छति तत्थवि ण रुस्सति 'तो'ति कसायद तो 'जिइंदिओ'त्ति इंदियदंतो, पृथगुचारणा इंदियणोइंदियदंतविसेमो दरिसितो ककडुगणिठुर सावजा य भामादोसा, हितमितदेशकालादि भासागुणेहि, आहहि"दि8 मितं असंदि ०" स्वादसौ भाषादोपगुणज्ञो कि भगवान् समाख्याति ?, उच्यते-महबए पंच अणुपए य ।। ६७४ ।। वृत्तं, साधूर्ण महब्बए सावगाणं अणुव्यए य, महबए तब्धिवरीता एवं प्राणवधादयः पंचायया भवन्ति, 'संवर' इति इंदियाणं | "विरतिचि महाव्रतवत्ता, इंद्रियसंवृतस्य सतो विरतिर्भवति, अथवा असंजमाविरते 'इहे'ति इह प्रवचने लोके वा श्रमणभावं श्रामणीयं प्रज्ञानवान् प्रबो, ण आख्यानपि वाक्यशेष: 'लव' कर्म ततोऽवसकति लयावसी न, नो वाचिकेन कर्मणा मानसेण वा युज्यत इत्यर्थः, श्रमणो भगवानेव एवं ब्रवीमि स्वयमपि 'भगवं पंचमहव्ययगुत्तो इंदियसंवुडो य चिरतो य । अण्णेसिपि तमेव | य धर्म देसेति गाहेति ॥ १॥ यस्मात् प्रवीपि वयमपि व्रतमन्तः इन्द्रियसंवृत्ता विरताश्च, यदि च मन्यसे शीतोदकपायित्वाद् IN बीयादिकन्दभोजनात उद्दिवभोजनात स्त्रीविषयोपसेवनाच किममाकं ?, असाधुत्वं, तत्रेदं कारणं शृणु-अस्माकमाजीविकानामयं HARIHANUA: अ Rana [434]

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486