Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
प्रत
सूत्रांक
||६६९
७२३ ||
दीप
अनुक्रम
[७३८
७९२]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [-], निर्युक्तिः [१८४-२०० ], मूलं [गाथा ६६९-७२३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
॥४१८||
गृहस्थान आरामगतो या वृक्षमूलाश्रितो गृहं सरणमित्यर्थः, त्यत्वा गृहं किं पुनः गृहप्रवेशनेन ?, गणः समूहः, गणमध्ये आख्याति, नैककस्य, भिक्षुमध्ये सदेवमणुआमुराए परिसाए परिवुढो, जनाय हितं जन्यं बहुजनाय बहुजन्यं तं चार्थं कथयति, न सूक्ष्मं ण संघायति 'त्ति न संविति, अवरं णाम जेनिमं तं साम्प्रतीयं वृत्तं रत्नशिलापटः सिंहासनं छत्रं चामरं, अथवा'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनियामरमासनं च भामण्डलं दुन्दुमिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १ ॥' अनेन देवेन्द्रदुर्लभेनापि विभृतिवृत्तेन यत्पूर्वादृतं एगंतचारितं तदन्योऽन्यव्याघातान्न संति । किंच एगंतमेवं अदुवावि इहि ॥ ६७१ ॥ यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्त्तव्यमभविष्यत् उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत्, तो किं वारसमधियाई वरिसाई किलेसितो ? यद्यसादिदं साम्प्रतीयं वृत्तं पोराणं च दोऽवि अष्णोऽण्णं ण समेन्ति न तुल्ये भवत इत्यर्थः तस्मादतो पूर्वापरव्याहतवादी कारी च नाभिगमनीयोऽस्ति, एवं गोशाले नोक्ते भगवानार्द्रकः प्रत्येकबुद्धः तद्वाक्यमवज्ञयैव ग्रहस्यैवं आह च-भो गोशाल ! स हि भगवान् वर्द्धमानः 'पुधि या पच्छा वा' पुत्रि छउमत्थकाले पच्छत्ति गाणे समुपन्ने अणागतं जाबजवाए तेसु तेसु तिकालेसु भगवान् 'एगतमेवं पडिसंदधाती'ति वक्तव्ये ग्रन्थानुलोम्यात्सुखमोक्खोच्चारणाछुधानुवृत्ते पत्थं याति स्यात्किमर्थं कथयति ? - 'ममिच लोगं ॥ ६७२ ॥ वृत्तं सम्यक् ज्ञात्वेत्यर्थः, तसाणं थावराणं जीवाणं खेमं सयं करेति, अवधमित्यर्थः, अण्णोवि जीव अणसिं च जीवाणं खेनं काउकामो कथेति, समणेति वा माहणेति वा एगई, स एवं 'आक्खमाणोsa' अपि पदार्थादिषु जनमहस्रयोः जनसहस्राणां वा मध्ये एकभावः एकत्वं सर्वेर्द्धातोः सारि इत्येवं कृते सृजति कश्चिदित्येवं विगृा मारयतीति भवति एकत्वं गमयति, कथं नाम भव्याः एकत्वं भजेयुः प्रव्रज्यामित्यर्थः, रागद्वेप
[433]
SALAAMANA
धर्मकथानिर्दोपता
॥४१८॥
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486