________________
आगम
(०२)
प्रत
सूत्रांक
||६६९
७२३ ||
दीप
अनुक्रम
[७३८
७९२]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [-], निर्युक्तिः [१८४-२०० ], मूलं [गाथा ६६९-७२३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
॥४१८||
गृहस्थान आरामगतो या वृक्षमूलाश्रितो गृहं सरणमित्यर्थः, त्यत्वा गृहं किं पुनः गृहप्रवेशनेन ?, गणः समूहः, गणमध्ये आख्याति, नैककस्य, भिक्षुमध्ये सदेवमणुआमुराए परिसाए परिवुढो, जनाय हितं जन्यं बहुजनाय बहुजन्यं तं चार्थं कथयति, न सूक्ष्मं ण संघायति 'त्ति न संविति, अवरं णाम जेनिमं तं साम्प्रतीयं वृत्तं रत्नशिलापटः सिंहासनं छत्रं चामरं, अथवा'अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनियामरमासनं च भामण्डलं दुन्दुमिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ १ ॥' अनेन देवेन्द्रदुर्लभेनापि विभृतिवृत्तेन यत्पूर्वादृतं एगंतचारितं तदन्योऽन्यव्याघातान्न संति । किंच एगंतमेवं अदुवावि इहि ॥ ६७१ ॥ यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्त्तव्यमभविष्यत् उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत्, तो किं वारसमधियाई वरिसाई किलेसितो ? यद्यसादिदं साम्प्रतीयं वृत्तं पोराणं च दोऽवि अष्णोऽण्णं ण समेन्ति न तुल्ये भवत इत्यर्थः तस्मादतो पूर्वापरव्याहतवादी कारी च नाभिगमनीयोऽस्ति, एवं गोशाले नोक्ते भगवानार्द्रकः प्रत्येकबुद्धः तद्वाक्यमवज्ञयैव ग्रहस्यैवं आह च-भो गोशाल ! स हि भगवान् वर्द्धमानः 'पुधि या पच्छा वा' पुत्रि छउमत्थकाले पच्छत्ति गाणे समुपन्ने अणागतं जाबजवाए तेसु तेसु तिकालेसु भगवान् 'एगतमेवं पडिसंदधाती'ति वक्तव्ये ग्रन्थानुलोम्यात्सुखमोक्खोच्चारणाछुधानुवृत्ते पत्थं याति स्यात्किमर्थं कथयति ? - 'ममिच लोगं ॥ ६७२ ॥ वृत्तं सम्यक् ज्ञात्वेत्यर्थः, तसाणं थावराणं जीवाणं खेमं सयं करेति, अवधमित्यर्थः, अण्णोवि जीव अणसिं च जीवाणं खेनं काउकामो कथेति, समणेति वा माहणेति वा एगई, स एवं 'आक्खमाणोsa' अपि पदार्थादिषु जनमहस्रयोः जनसहस्राणां वा मध्ये एकभावः एकत्वं सर्वेर्द्धातोः सारि इत्येवं कृते सृजति कश्चिदित्येवं विगृा मारयतीति भवति एकत्वं गमयति, कथं नाम भव्याः एकत्वं भजेयुः प्रव्रज्यामित्यर्थः, रागद्वेप
[433]
SALAAMANA
धर्मकथानिर्दोपता
॥४१८॥