________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीरत्रक- विप्रमुक्तं हि एक तस्स वल्लुलो(त्थुतो), आत्मानमपि च एगंतमेवं सारयतीति, रागद्वेपत्रहीण, जेण मज्झवि वसंतो, तथा चोक्तं धर्मकथाताङ्गचूर्णिः
'कामक्रोधावनिर्जित्य', स्यात्-तदेतदेकत्वावस्थितस्य कृतार्थरय च किं परोपदेशेन ?, तदुच्यते कर्मक्षयाथै, आह हि 'यनैतच्छुभं || निर्दोषता ॥४१९ तीर्थकरत्वनाम 'तीर्थकरखाभाव्यात वेति, उक्तं-'तत्वाभाव्यादेव०' तं वदति, अर्चा नाम लेश्या, सा य शुक्लेसो चेव, न राग
| दोसाभिभूत इव संकिलिट्ठलेसाओ परिणमति, अथवा अचंति मरीरं, सीहासणे आविट्ठोवि धम्म कहतो तेण पुष्फवत्थगंधादीहिं HOअलंकारहिं तहा अर्च एव निर्भूप इत्यर्थः, निर्दोपत्वाच, धम्मं कहेंतस्स उ णस्थि दोसो।।६७३।। वृत्त, क्षान्तिग्रहणं यतिवि | दुब्धियडबुद्धिं चोदेति न वा कथ्यमानं परियच्छति तत्थवि ण रुस्सति 'तो'ति कसायद तो 'जिइंदिओ'त्ति इंदियदंतो, पृथगुचारणा इंदियणोइंदियदंतविसेमो दरिसितो ककडुगणिठुर सावजा य भामादोसा, हितमितदेशकालादि भासागुणेहि, आहहि"दि8 मितं असंदि ०" स्वादसौ भाषादोपगुणज्ञो कि भगवान् समाख्याति ?, उच्यते-महबए पंच अणुपए य ।। ६७४ ।। वृत्तं, साधूर्ण महब्बए सावगाणं अणुव्यए य, महबए तब्धिवरीता एवं प्राणवधादयः पंचायया भवन्ति, 'संवर' इति इंदियाणं | "विरतिचि महाव्रतवत्ता, इंद्रियसंवृतस्य सतो विरतिर्भवति, अथवा असंजमाविरते 'इहे'ति इह प्रवचने लोके वा श्रमणभावं श्रामणीयं प्रज्ञानवान् प्रबो, ण आख्यानपि वाक्यशेष: 'लव' कर्म ततोऽवसकति लयावसी न, नो वाचिकेन कर्मणा मानसेण वा युज्यत इत्यर्थः, श्रमणो भगवानेव एवं ब्रवीमि स्वयमपि 'भगवं पंचमहव्ययगुत्तो इंदियसंवुडो य चिरतो य । अण्णेसिपि तमेव | य धर्म देसेति गाहेति ॥ १॥ यस्मात् प्रवीपि वयमपि व्रतमन्तः इन्द्रियसंवृत्ता विरताश्च, यदि च मन्यसे शीतोदकपायित्वाद् IN बीयादिकन्दभोजनात उद्दिवभोजनात स्त्रीविषयोपसेवनाच किममाकं ?, असाधुत्वं, तत्रेदं कारणं शृणु-अस्माकमाजीविकानामयं
HARIHANUA: अ
Rana
[434]