________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आजीविकनिरामः
प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीमत्रक
सीवर्जमपि सीतोदगभोजी नाममिक्प मिक्षां च इह तार के जीवतो ध्याननिमित्तं जीवितट्टता एवंप्रकारा, णातीण संजोगो णाति | वाचूर्णिःAN संजोगो पूर्वापरसंबंधादि, अपि पदार्थादिषु, णातिसंयोगमिति दुप्पञ्जहणिजं, मुमुक्षयोऽपि संतः कायोपका एव भवति, अनंत ॥२१॥ कुर्वन्तीत्यनन्तकराः कर्मणां संसारस्य भवस्य दुःखानामेवेत्यर्थः, एवमुक्तो आर्द्रकेन गोशालो जाहे अण्णं उत्तरं न तरति ताहे
अण्णउत्थिए वितिञ्जए गिण्हति, दुबलो वा कडुच्छडीए, एवं वाई तुमं (इमं वयं तु तुमं)॥६७९।। वृत्तं, एतां एतत्प्रDकारां, प्रादुः प्रकाशने, प्रकाशं कुर्वन्तीत्यर्थः, कथं ?, भणति-सीतोदकाय आधाकम्माई इस्थिया जीवो आउ य सेवमाणा अममणा
भवंति कायोवगा, कायोवगत्वाच नांतकरा भवंति, तेन शाक्याः सर्वे शीतोदगभोजका ये आधाकम्माई सेवंति अबंभमवि प्रेष्यगोपसुवर्गाणां, सांख्यास्तु 'प्राप्तानामुपभोग' इति वचनात् , एवं वाचः प्रादुः कुर्वन्ति, प्रवदनशीला प्राधादुकाः तान' गरहसि
आत्मोत्सेकेन, न चोत्सेकः शिवाय, आर्द्रक आह-ननु पावादिनोऽपि पुढो, ते हि पावादिया पुढोत्ति आत्मीयं पक्षं कीर्तयन्तो| वर्णयन्तः स्वं स्वं दृष्टिं कुर्वति-करति प्रादुः, प्रकाशयन्तीति-अण्णमण्णस्स तु ते (ते अण्णमण्णस्स उ)॥६८०॥ इति ID प्रागुपदिष्टाः प्राचादुकाः अन्यश्चान्यच अण्णमण्णं अण्णमण्णस्स विविधं विशिष्ट वा गरहमाणा: कुदृधिमाचरति, वाक्याध्याहार: | आख्यान्ति परशास्त्रदोपांश्च आविः कुर्वते, श्रमणाश्च श्रामणाश्च, किमाख्यान्दि, 'सतो य अस्थि असतो य' स्वमात्मीयवचनमित्यर्थः, तस्मात् सुतं श्रेयोऽस्ति निर्वाणमित्यर्थः, परस्मात्परतः, अन्यस्मात्प्रवचनादित्यर्थः, नास्तीति नास्ति, निःश्रेयसं वा निर्वाणमित्यर्थः, एवं ते सर्वे अहमिति व्यवस्थिताः स्वपक्षसिद्धिमिच्छन्ति परपक्षस्य चासिद्धि, उक्तं च-"जहिं जस्म जं क्वसितं" वयमपि स्वपक्षमेवावलंब्यापरां शाक्यां दृष्टिं गरिहामः तान् , ननु किंच गरहामो, न यथा त्वं पापदृष्टिः मिथ्यादृष्टिः मूढो मूर्खः अजानको वेति,
४२१॥
[436]