Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आद्रकवृत्तं
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीमत्रक- यथाऽयं पुरुपोऽस्थिपु निदो गाइ, से मक्खिताई अंगाई, आह हि-"त्वचि भोगाः सुखं मांसे", सिलेसद्धं जहा कोइरवंसो विततो ताङ्गचूर्णिः
समाणो पच्छा सिलेसेण मक्खिजति, पच्छा णिजति, गलितित्ति, एवमादि, द्रव्याट्टै द्रव्याः जहा उदगं सिलेसो य एते दोवि ॥४१४॥
सयं चिय अद्दा अण्णंपि आर्द्र कुर्वति, सारई, छवियद्दा पुण केवल सयमेवाऽऽर्द्रा, भावई रागई लोग भणति, आर्द्रसंतानो देवदत्तः स्नेहवानित्यर्थः, णेहतुप्तितगत्तस्स रेणु, उपरुचित्तं च तं कमई, इह तु आईकनाम्ना पुरुषेणाधिकारः, तत्राप्यर्थाश्रयणमेवेतिकृत्वा तत्प्रयोजनमुक्तमेव भवति, द्रव्यभावाकविशेपास्तु पुनरुच्यन्ते, तत्थद्दओ तिविधो-एगभवियबद्धाउय ॥१८६|| गाथा, अदाओ णामगोतं वेदेतो ततो समुट्ठिता गाथा, यद्यपि शृङ्गवेरादीनामाईकसंज्ञा तथापि तेभ्यो नाध्ययनमिदं समुत्पन्नं तसात्तैर्नाधिकारः,
जो चेव सो अद्दाभिधाणो साधू तेणात्राधिकारः, तदेव अद्दकउम्पत्ती भणितव्या, 'तत्तो समुट्टियमिणं' सा एया गाथा, जेण च तं, - पतिट्टिकं णाम गामो, तहिं सब्वे उ परिवसंति, संसारभयुधिग्गा, धम्मघोसाण अंतिए पन्धइतो सह भारियाए, सो विहरति साहिं सह, इतरावि अजियाहिं सह, ताई केताए नगरे समोसरिताई, तेण सा मिक्खं हिंडमाणा दिहा, सो तहिं अज्झोपवण्णो, AM तेण संघाडिगो बुञ्चति-एसा मम घरणी, पडिभञ्जाविजउ, पण चिंतितं-अकजएण ण उवेक्खितचं, तेण भण्णति-अजेब कतं चा मए, सो एवं भणिउं गतो पच्यइयापडिसयं, तेण महत्तरियाए सिट्ठोस उल्लाबो, पच्छा महतरिताए सा भणिया-अखे । अण्णविसयं वचाहि, ताए भण्णति-अहं ओलिया कहिामि, सो पुरिसो, सो उ दूर अण्णदेसंपि वजेजा, अहं भत्तं पञ्चक्खा मीति, एवंति भणति, इतरेण दित्तस्स आगंतूण कहिअति, जहा इमं समोसरणं टुकडं, तत्थ मिल्हिहामो, इतरधा ग सकति, सो इच्छंति, दिवस गणेतो, इतराएवि ते दिवसे आसण्णत्ति काऊणं वेहाणसं कतं, तेहिं आयरियाणं णिवेदितं, जहा पाइता कालगता, इतरस्म
॥४१४॥
[429]
Loading... Page Navigation 1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486