________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आद्रकवृत्तं
प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२]
श्रीमत्रक- यथाऽयं पुरुपोऽस्थिपु निदो गाइ, से मक्खिताई अंगाई, आह हि-"त्वचि भोगाः सुखं मांसे", सिलेसद्धं जहा कोइरवंसो विततो ताङ्गचूर्णिः
समाणो पच्छा सिलेसेण मक्खिजति, पच्छा णिजति, गलितित्ति, एवमादि, द्रव्याट्टै द्रव्याः जहा उदगं सिलेसो य एते दोवि ॥४१४॥
सयं चिय अद्दा अण्णंपि आर्द्र कुर्वति, सारई, छवियद्दा पुण केवल सयमेवाऽऽर्द्रा, भावई रागई लोग भणति, आर्द्रसंतानो देवदत्तः स्नेहवानित्यर्थः, णेहतुप्तितगत्तस्स रेणु, उपरुचित्तं च तं कमई, इह तु आईकनाम्ना पुरुषेणाधिकारः, तत्राप्यर्थाश्रयणमेवेतिकृत्वा तत्प्रयोजनमुक्तमेव भवति, द्रव्यभावाकविशेपास्तु पुनरुच्यन्ते, तत्थद्दओ तिविधो-एगभवियबद्धाउय ॥१८६|| गाथा, अदाओ णामगोतं वेदेतो ततो समुट्ठिता गाथा, यद्यपि शृङ्गवेरादीनामाईकसंज्ञा तथापि तेभ्यो नाध्ययनमिदं समुत्पन्नं तसात्तैर्नाधिकारः,
जो चेव सो अद्दाभिधाणो साधू तेणात्राधिकारः, तदेव अद्दकउम्पत्ती भणितव्या, 'तत्तो समुट्टियमिणं' सा एया गाथा, जेण च तं, - पतिट्टिकं णाम गामो, तहिं सब्वे उ परिवसंति, संसारभयुधिग्गा, धम्मघोसाण अंतिए पन्धइतो सह भारियाए, सो विहरति साहिं सह, इतरावि अजियाहिं सह, ताई केताए नगरे समोसरिताई, तेण सा मिक्खं हिंडमाणा दिहा, सो तहिं अज्झोपवण्णो, AM तेण संघाडिगो बुञ्चति-एसा मम घरणी, पडिभञ्जाविजउ, पण चिंतितं-अकजएण ण उवेक्खितचं, तेण भण्णति-अजेब कतं चा मए, सो एवं भणिउं गतो पच्यइयापडिसयं, तेण महत्तरियाए सिट्ठोस उल्लाबो, पच्छा महतरिताए सा भणिया-अखे । अण्णविसयं वचाहि, ताए भण्णति-अहं ओलिया कहिामि, सो पुरिसो, सो उ दूर अण्णदेसंपि वजेजा, अहं भत्तं पञ्चक्खा मीति, एवंति भणति, इतरेण दित्तस्स आगंतूण कहिअति, जहा इमं समोसरणं टुकडं, तत्थ मिल्हिहामो, इतरधा ग सकति, सो इच्छंति, दिवस गणेतो, इतराएवि ते दिवसे आसण्णत्ति काऊणं वेहाणसं कतं, तेहिं आयरियाणं णिवेदितं, जहा पाइता कालगता, इतरस्म
॥४१४॥
[429]