Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 420
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सर्वभव्य प्रत सूत्रांक ||६३६६६८|| दीप अनुक्रम [७०५७३७]] श्रीसूत्रक मणति सपक्खचोदओ सब्वे भवसिद्धि एवं सासतित्ति, जइवि जीया सिज्झिस्संति त मावि भवसिद्धियविरहिओ लोगो न भवि- तागचूर्णिः स्सति, ण णामऽभवसिद्धिः, एवं सासतित्ति वा असामतित्ति वा णो बदे। एतेहिं दाहिं ठाणे हिं चवहारो (सूत्रं ६४०), ॥४०५॥ इमाणि दोष्णि द्वाणाणि-वोच्छिनिस्संति भविया अथवा णो बोच्छिजिस्संति, णो णामऽमविया, अथवा सेसा सब्वे गंठिया भवि | संति, तहावि एतेहिं दोहि ठाणेहिं बवहारादीत्यतथ दर्शनं न भाति, एतेहिं दोहि ठाणेहि अणायारं विजागए, कतरं अनाचार, दर्शनानाचारं, स्यात् कथं मन्तव्यं, वक्तव्यं वा ? "जयन्तीति ! से जहा णामए मधागाससेढी" एवं मन्तव्यं, परेण वा पुढेण YA वक्तव्यं, उक्को दर्शनाचारस्येति । इदानीं चारित्रं प्रति थद्वानमुच्यते-जे केइ खुड्या पाणा ॥६४१॥ वृत्तं, इन्द्रियाणि प्रति खुटुगा सब्बे एगेंदिया वेइंदिया क्रमवृद्धि जाव पंचेन्द्रिया, अथ शरीरं प्रति कुंथुमादी खुड्डगा हस्थिमादी महालया, संति-विद्यन्ते सर्वे लोकप्रत्यक्षा, आलयः शरीर, महानालयो येषां ते महालयाः, ताँच जिघांसुर्यदि कश्चित्पृच्छेत् आर्जवा दुर्विदग्धो वा-सरिसं वेर कम्मं ते मारेमाणस्स, किं सरिसो कर्मबंधो भवतित्ति, तत्थ को ववहारो?, उच्यते-तेहिं दोहिं ठागेहिं ॥६४२॥ वृत्तं, कथं न विद्यते !, जइ भमति-सरिसो कम्मबंधो तो महालया परिचत्ता, इतस्था ते थूलचि कया, अथ न भीरू लोगरवभीरू य ते परिहरति खुइलए य कुंथुमादि एगिदिए वहतो, दोहि ठाणेहिं ववहारोन, समं त्रुवता महालया तथाऽनुज्ञा, विपमं त्रुवता खुदलाघातानुज्ञा भवति, तेन धर्मसंकटमेतत् , न कश्चिानानो धर्मसंकटमनुप्रविशेद , अत्र दूधगणिक्षमाश्रमणशिष्या भटियाचार्या वते-अत्र निस्तुपमेव वाक्यमतो अवचनीयवाद इति, स तु तैरेव पुनर्विशेपितः, यथा शाक्यानां नित्यानित्यावेवेत्यवचनीयः पुदलः अस्माकं तु विशिष्टं अबक्तव्यं, कथं न वक्तव्यं ?, तुल्योऽतुल्यो वा घाते वन्ध इति तृतीयमवक्तव्यं, अन्यमत्या आचार |४-५॥ [420]

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486