Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 422
________________ आगम (०२) भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६३६६६८|| दीप अनुक्रम [७०५७३७] श्रीयत्रक-10 किं कार्मणशरीरमौदारिकं मिनदेशमारभते प्रतिबिंबवत् उताभित्रदेश तंतुपटवदिति तत उच्यते, एकाश्रयत्वान्न प्रतिबिम्बवनि- कारणकाताङ्गचूर्णिःनदेशं, तंतुसमुहै। चा स्याद् , उक्तं हि-'जले तिष्ठति०' आहारात्तु तावतंतुपट पदन्भिनदेशः कार्यकारणसंबन्धः कार्मकऔदारि- योन्यत्वादि | ककायौ, तरिकमेकत्वमनयोरुतान्यत्वं इति, उच्यते, मदमत्कार्यत्वात् घटवदेनत्स्यात् , उक्तं च-"गरिय पुढी विमट्ठो घडो"त्ति | एवं न कार्मणशरीर प्रत्याख्यायौदारिकं भवतीति एकत्र सिद्धमनयोः, सक्ष्मस्थलमूर्तिमच्चादचाशुपत्वान्निरुपभोगसोपभोगत्वाच | स्पष्टं अन्यत्वमित्येवं सदसत्कार्मकौदारिकयोरेकत्वान्यत्वं प्रति भजनीयना, वैक्रियाहारकयोरपि, तैजयमपि कम्मकातो णिकअति, तत्थवि भजना, इचेवं एकान्तेन तु एकत्वमन्यलं वा अवतो वागनाचारो भाति, तेण एतेहिं ठाणेहिं ।। ६४६।। वृत्तं, IN पच्छिमद्धसिलोएण वितिजिया पुच्छा, सव्वस्थ वीरियं अत्थि यथा कार्यकारणयोर्वक्तव्यावक्तव्यतोक्ता एवं कर्तृ कर्तव्ययोरपि, किमेतत् सर्व सर्वकार्ये किं कर्तुः मामर्थ्यमस्ति उत नास्तीति प्रच्छा, उच्यते, शिक्षार्थ पूर्वमशिक्षापूर्वकं च, केषु कर्तुः सामर्थ्यमस्ति केपु च नास्ति, तत्र शिक्षापूर्वकं घटादिष्वपि सामर्थ्य अशिक्षापूर्वकं गमनादानभोजनाद्यासु क्रियासु चैवं सामथ्यनास्ति, उक्त हि-"छहिं ठाणेहिं जीवस्स नथि उठाणेइ वा० लोगं च अलोगं च' एवमवचनीयनादः प्रसक्त इतिकत्वा साम्प्रतमपवादः क्रियते, Halन सर्वत्रावचनीयवादो भवति, तंजहा-णत्थि लोए अलोए वा ॥६४७॥ वृत्तं, प्रत्यक्ष एवं दृश्यते स कथं नास्तीति संज्ञा दिल निवेशः इति, व्यवहारो वक्तव्यो, यच्चास्ति लोक इति लोकविरुद्धं चैव, प्रतिपेधश्च कथं, प्रतिषेधकोऽस्ति? अप्रतिषेधे लोको नास्ति ?, स हि लोकान्तर्गतो वा न वा?, यदि लोकान्तर्गतो यथा भवानस्ति फिमेवं लोको न भविष्यति ?, उत लोकवहिर्भूतो वा ननु लोकस्यास्तित्वं सिद्धं यस्य भवान् बहिर्वर्तते, वक्तृवचनवाच्यविशेषा न च कश्चित् प्रतिपेधयति, लोकास्तित्वे अलोक-IN४०७|| [422]

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486