________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
2HAN
खाद्वादादि
प्रत सूत्रांक ||६३६६६८||
श्रीसूत्रकताङ्गणिः ॥४०४॥
दीप
अनुक्रम [७०५७३७]]
शाश्वताशाश्वतग्राहावेकान्तेन न व्यवहारमवतरत इत्यतः 'एतेहिं दोहि ठाणेहि अणाचारं विजाणएहि' सम्यग्दर्शन विराधनेत्यर्थः । तदभावे प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् , कशं प्रतिपत्तव्यं कथं वा व्यवहारो भवति ?, उच्यते-सदसत्कार्यत्वात् तत्प्रतिपेधः अंगुलीयकदृष्टान्तः, यथा सुवर्ण सुवर्णत्वेनावस्थितमेव कारणान्तरतः अंगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः, अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययानरकादिभावेनोत्पद्यते नारकादिविगमाच मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितं, घटपटादिष्वन्यायोज्यं, साद्-आकाशादिपूत्पाद विगमौ न विद्यते, तत्राप्युत्तरं आकाशादी तिहं परपञ्चयतो, अत्राह-ननु शाक्यदृष्टिरेव उच्यते, तेषां हि प्रगलो नित्यानित्यत्वं प्रत्याचनीयः, अस्माकं तु नित्यानित्याः । सर्वभावा इति वाच्यमेतत्-उत्पाद्यविगमध्रौव्यपर्यायत्रयसंगहं । कृत्स्न श्रीवर्द्धमानस्य शासनं (शासनं भुवि) ॥१॥ एवं सर्वभावानां मन्यमानाः उच्यमाना व्यवहारमवतरति, व्यवहारादपेतं च मन्यमानमुच्यमानं वा न आचारं विना, अयमन्यो दर्शनाचारः, 'वोच्छिजिस्संति सत्यारो' यस्य किलापवर्गोऽस्ति न चास्ति नबमच्चोत्पादः, तस्यानन्तत्वात्कालस्य सस्थारोवि ताव बोच्छिजिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णास्म य परिवारो. मोक्खं गच्छंति, आह हि-"त्वद्देशनामतीनः कालः किमहं वनन्ततद्विगुणं" ननूक्तं 'देविंदचकवाट्टित्तणाई.' गाथा, असदृशा--अक्षीणक्लेशपृथग्जनेन गठिया भविस्संति, ग्रंथिं न सक्ता भेत्तुं गठियसच्चा इति वाक्याब्यवहारः, स्याद्-ब्रवीति-भव्येषु सिद्धेपु अभव्याः स्थास्यन्ति, यतः संमार परिहास्यति. तथापि न मोक्षाभाष इति न दोपः, अवश्यं च संसारमोक्षाविति द्वन्द्व सिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्यवद्वेत्यादि, अथ मा भूसंसार इति तेन अपवर्ग एव नास्तीति मन्तव्यं वक्तव्यं चा, तथाऽनादि सामयंति णो वदेजा, मा भूत्संसाराभाव इति दोषः, अथवा 0
॥४०४॥
[419]