________________
आगम
(०२)
प्रत
सूत्रांक
||६३६
६६८||
दीप
अनुक्रम [७०५
७३७]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ५ ], उद्देशक [-], निर्युक्ति: [ १८१-१८३], मूलं [गाथा ६३६ - ६६८ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रताङ्गचूर्णिः
1180311
अज्झत्थचियस्सत्ति तेण अणायारसुतं णामेण होति अज्झयणं, सो पुण पाविओ इह अणाचारो वणिजति, गतो णामणिष्कण्णो । सूत्तालागणिफण्णे-भचेरं आदाय (सूत्रं ६३६), (वृत्तौ शीलाङ्कीयायां आदाय बंभवेरं) गृहीत्वा आचारोति वाऽऽचरणंति या संवरोति वा संजमोत्ति वा वंभचेरंति वा एगई, 'आपने' आसु प्रज्ञा यस्य भवति स आसुप्रज्ञो, केवली तीर्थंकर एव तस्य | वक्तव्यव्यापार: 'तीर्थप्रवर्त्तनफलं यत्प्रोक्तं०' अन्ये तु केवलिनो धर्मोपदेशं प्रति भजनीयाः 'इमं वई' तं इमां वक्ष्यमाणां वाचं क उक्तवां कतरां वा ? यस्मिन् धर्मे 'अणाचारे ' अणाचारेज, अस्सि तावके धर्मेऽनाचारः अकर्त्तव्यमित्यर्थः, अनाचारवतीं चन ब्रूयात् कदाचिदिति, अहनि रात्रौ च सर्वावस्थासु, ते तु यथा लौकिका 'न नर्म्मयुक्तं वचनं हिनम्ति तन्न, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः सम्यग्दर्शनाचार एवादावुच्यते अनादीयं परिन्नाय || ६३७ ॥ नास्य आदिर्विद्यत इत्यनादि अनवर मित्यपर्यवसानं चास्ति, तदनित्यमिति परतंत्री ब्रूते, सदकारणवन्नित्यमिति, सांख्यानामप्यहेतु सन्नित्यं तदेवमनाद्यविपर्यवसानं च शाश्वतं चैकेपां, शाक्याः पुनस्तद्विपरीतां ब्रूते सर्वमदिमवदरगं च घटवदशाश्त्रतमित्यर्थः, तदेवं परतंत्रा के चित्शातवादिन | इत्यर्थः, 'सासयमसासए वा इति दिहिं न धारए' इत्येवं दृष्टिं दर्शनं न धारयेत् हृदि मनसि, दोपः, कतालम्बेन चैतद्, एतेहिं दोहिं ठाणेहिं (सूत्रं ६३८), विविधो विशिष्टो वा अवहारो व्यवहारः अनुपदेशः अननुमार्गः, अनित्यादिव्यवहार इत्यनर्थान्तरं कथं १, एकान्तेन च शाश्वतवादिनो न व्यवहारिणः, ते तु हि सर्वे सर्वत्र सर्वथा सर्वकालं च नित्यमित्येके ब्रुवते, तेषां संसाराभावात् तदभावे प्रागेव मोक्षाभावः, अशाश्वतवादिनामपि सर्वेषां सर्वत्र सर्वकालं चानित्यमिति ब्रुवतां क्षणभङ्गत्वात्संसाराभावस्तदभावे च प्रागेव मोक्षाभावः बन्धमोक्षार्थश्यायं प्रयासः किंचान्यत्-सुद्वदुक्खसंपयोगो एगंतुच्छेतम्मिय, यस्य चैतौ
[418]
अनाद्यादि
||४०३ ॥