________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
आचोरनिक्षेपादि
प्रत सूत्रांक [६४-६८|
दीप अनुक्रम [७००७०४]
श्रीसूत्रकतागचूणिः
॥४०॥ २ श्रु.५अ.
वा संयमविरयजावकम्मो भवति, जेण मुचेज सम्बदुक्खाणं, कि कारवति किमन्यं कारयन्ति, शिष्याचार्ययोः संबंधो दर्शितः, धर्मकथासम्बन्ध इत्यर्थः, आचायों ब्रवीति-तत्य खलु भगवया काया हेऊ पण्णत्ता, जहा च पचक्खाणिस्स संसारस्स ते हे छजीवनिकाया ते चेव हेऊ मोक्खाय, तत्थ निवृत्तस्य पुनः आगंतुं सुहदुक्खतुल्लणं णातुं भिक्खू विरतो पाणाइवातातो जाव सल्लातो, तहेव प्राणातिपाताया मिथ्यादर्शनावसानाः संसारहेतवो, विपरीता मोक्षहेतवो भवंति, उक्तं हि-'यथाप्रकारा यावन्तः तेनोच्यते-एवं से भिक्खू विरते पाणाइवाताओ जाव सल्लातो, से भिक्खुः अकिरियाए जाव संबुडे, जं पुच्छिते सुहम्मा कथं संजतो भवति ?, तदेवमाख्यातं-एवं खलु भगवता आख्यायते संजते जार संवुडे, एगंतपंडिते यावि भवतिति वेमि ॥ इति पञ्चकग्वाणकिरिया सम्मत्ता।।
एवं पडिहयपश्चक्खायपावकम्मरस आयारो भवति, एतेन आयारसुत्तज्झयणं, पडिपक्षेणं अणायारसुत्तं, पदद्वयं, आचारो णिक्विवियव्यो, इकिके चउकणिक्खेबो-णामं ॥१८१।। गाथा, आयारे णिकलेवो चउकओ गाहा, आयाररस जहा खुडियाचारए, सुत्तस्स जहा विषयसुते. आयारसुयं भणियं ।। १८२ ।। गाहा, आयारो यत्र वयते श्रुने तदिदं आचारश्रुतं तस्य आचारश्रुतस्य, नकारणेन प्रतिपेयः क्रियते, न आचारश्रुतं अनाचारश्रुतं, अनाचार इह वर्ण्यते इत्यतो अनाचारश्रुतं, अनाचारॉश्च वर्जयतः आचार एव भवति, मार्गविपथिकपथिकदृष्टान्तमामात् , यथा मार्गविपथिकः उन्माग बजेयेत् , नापथगामी भवति,
न चोन्मार्गदोपैयुज्यते, एवमनाचार वर्जयन् आचारवान् भवति, न चानाचारदोपैयुज्यते, ते तु अनाचारे अबहुस्सुतो ण जाणति । तेण कारणेण आचारसुतं भणति, बजेयब्वा सदा अणायारा' 'अबहुस्सुत' गाथा एतस्स उ पडिसेहे ॥ ॥कतरस्म ?, जो
॥४०२॥
अथ द्वितिय-श्रुतस्कन्धस्य पंचमं अध्ययनं आरभ्यते
[417]