Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
अप्रत्याख्यानपाप
ताङ्गणि
सूत्रांक | [६४-६८]
दीप अनुक्रम [७००७०४]
श्रीसत्रक- यिकः कश्रियो भवति, प्रत्याख्यातेभ्यो न भवति, को पुण सो अपचक्खाणी ?, जो किरिया अशलो, धर्मार्थकामार्थमोधार्थ
वा क्रियमाणं कर्म क्रिया भवति, तद्विपरीता तु अशोभना क्रिया अक्रिया भवति, अक्रियासु कुशला अक्रियाकुशलाः, आह हि- ।।२९१| 'अनर्थेपु च कौशल्यं' अथवा न क्रियाकुशलः अक्रियाकुशलः, अजानक इत्यर्थः, घटात्मवाना, अकुशलशन्दस्य नान्यप्रति
RAI पेधः, आता मिच्छासंठिने यावि भवति मिथ्याप्रतिपत्तिः-मिथ्याध्यवसायः मिच्छासंस्थितिरित्यर्थः, तत्तो अतत्ताभिनिA वेशः, सो मिच्छासंद्विती एवं धर्मसाधुमत्यपानादिष्यपि योज्या, एवं तावदर्शनं प्रति मिथ्यासंस्थितिरुक्ता, आचार प्रति अनाचारो
आचारतणं भावेति, मायी उज्जुतर्ण भावेति, जहा उदायिमारओ, असिनमुढो वा, एगंतदंडेति न कस्यचिदपि दण्डं न FFAI पातयति, पितुरपि, कतो तस्य मरिसेति, पगंलबालोति णिश्चमेव इवेसु विसएसु अणिढेसु संपत्तेसु असंपकेसु दोहि चि आगलिञ्जड़ वालः, कार्याकार्यानभिज्ञात्वाहा मूढो बालः इत्यनान्तर, पगंतसुत्तेति यथाऽऽद्यखापसुप्तः शब्दादीनां विषयाणां सन्नि
प्टानां मत्युपादो न भवति एवं सहिताहितकार्यानभिज्ञत्वात् हिंसादिसु कर्मसु प्रवर्तते, एकान्तग्रहणं न पण्डितबालपण्डितमित्यर्थः, आता सविचार: विचरति यस्य कायवाङ्मनांसि स भवति सविचारः, मणवयणाययफे, तत्र मनोविचारः इदं चित्यं इदं मनसा प्रकृत्य, वाग्विचारस्तु इदं वाच्यमिदं न वाच्यं, काय विचारोऽपि इत्यं मया न कर्त्तव्यं इत्थं च कर्तव्यमिति, विचारमणवयणकायवकोसि तुमं, न किंचि कुशलमकुशलं या मनसा चिन्तयति, वाचा न ब्रुवते, कायेन स्थाणुरिव न चेष्टस्तिष्ठति,
तस्यापि तावत्कर्म बध्यते, किमंग पुण सविचारमणवयणकायवकस्स', आह-पुनक्यिग्रहणं पुनरुक्तं, उच्यते, एककालं कदा। चिढा युगपत् योगित्वात् एवं सूक्तं भवति, उक्तं च-'काए बहुअज्झप्पं सरीखाया', आता अपडिहतपञ्चक्खातपावकम्मे यावि
॥३९
॥
[406]
Loading... Page Navigation 1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486