Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 415
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक | धीस्त्रक- वाचूर्णि ॥४०॥ असंज्ञिदृष्टान्तः [६४-६८] दीप अनुक्रम [७००७०४] छिमेहितो उववजंति णेरड्यदेवेसु तेऽपि जाव अपजत्तगा ताव असणी चेव, सणी होजा अमण्णी, सण्णी जहा भवति तो अभिविभागाय, निसर्गतः सिद्धाः, त एवं कश्चिन संज्ञी या जीयः निसर्गसिद्धा, तत्र भूयश्च ज्ञानावरणीयकर्मोदयादसंजीवं, तत्त्क्षयोपशमात्संजित्वं, 'पूर्व यच्चाचितं द्वयोरिति तेन संजिनः पूर्व, तत्प्रतिपक्षातु पुनः प्रतिषेधः क्रियते, न संजी, तत्र संज्ञिना व्याख्याने इतरेषु निवृत्ताः कथाः तेन संज्ञिनः आदावभिधीयते, यत्रापि त्रसथावरा तत्रापि सुरासुरवदयपदेशादेवं क्रमो भवति, जहा जागरमाणो पुरिमो स्वपिति निद्रोदयात् निद्राक्षयाच पुनः प्रतियुध्यते प्रतिबुद्धश्च पुनः स्वपिति, एवं संज्ञित्वं जीवानां नैमित्तिकं न निमगिफमिति बोदव्यं, यस्माक्षेपी कायानां न निमर्गो संजित्वमसंज्ञित्वं वा तस्मादन्योऽन्यसंक्रमत्वमविरुद्धं, अविरुद्धं च तस्मिन् गतिप्रत्यागतिलक्षणं युक्त, यतोऽपदिश्यत्ते होज सणि अवा अमणि, तत्थ से अबहिया 'विचिर पृथग्भावे' अविविन्य जानावरणीयादि कर्म प्रथक्त्वेत्यर्थः, विविऽपि अविशोधितं भवति, यदृच्छिष्ट ऊहनोखावत , जहा मेरइओ साबसेसेण चेच कम्मेण उच्चट्टिय पदणुवेदणेसु तिरिक्खजोणिएसु उववाति, देवाविप्रायेण सुहट्ठाणेसु चेयुववअंति, उक्तं हि-"कवित्वमारोग्यमतीव मेधा०' अबिधूणिय जहा धूणिय पोडलगं परिद्ववेऊण वत्थं पुणो धोवेति, कंबली वा पी , पूणो पुष्फो उज्झति, एवं सच्चे विधुत्ते पुणो तत्शेष विशोधयेत् , अममुच्छियंति 'छिदिर द्वैधीकरणे अममुच्छिन्नं रिणवत् , अहवा 'सृज विसर्गे अनुत्सृष्टं मित्रकलत्रवत् , अणणुतापी यो तेहिं हिंमादीहिं श्रामबदारहिं तं पावं उचितं ताई काऊण गाणुतप्पति, हा! ४ कयंति, अहया सन्याणि एगट्टियाणि, अक्खवेतुं पुढविकाइयाण चित्तगाणि कम्माणि जे य तमा असण्णी मण्णी वा तन्निर्वर्तकानि च नामादीनि कर्माणि ताईपि अविप्पजोग अणुताविविय तैः स्वकर्मकतैः कर्मभिः अनुविधाः सणिकायातो वा तन्नेरइयदेवगम्भवतियतिरियमणु ॥४०॥ [415]

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486