Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 416
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक | [६४-६८] दीप अनुक्रम [७००७०४] श्रीस्त्रक- ID सत्तविभचासु, सेसा असण्णी, तं सष्णिकार्य संकमंति, भंगा जे संगी वा असंणी वा जहा एगे गामनगराई वा अन्योऽन्यसंक्रान्त | मिथ्याताङ्गचूणिः चारादि | गत्यागतप्रत्यागतलक्षणानुवर्तिनः असंशिनः संझिनो वा दृष्टान्तद्वयेनोपसंहृताः तेषां सर्वेषां मर्पणं, अधुना सर्वे ते मिच्छाचारा १.४०१॥ | अप्रत्याख्यानत्वात् , कथ?, सर्वकडकविपाकं सुचरितमपि पुद्गलस्य मिथ्यादृष्टेः, इदानि चरितार्थस्यापि सूत्रस्य निग मनाथं पुनरामत्रणं क्रियते, अपचक्खाणित्वात् सबजी येसु णिचं पसढदण्डे सर्वाश्रयद्वारेषु, तानि चैतानि तंजहा-पाणातिपाते जाव मिच्छादमणसल्ले, एवं खलु भगवता अक्खातो, चोदगं पण्णवगो एव भणति यदुक्तवानिति, आदौ अहणतस्स अणक्खस्म) पायकम्मे णो कजति तदेतत् एवं खलु एवमधारणे यथेतदाऽऽदायुक्तं वधकदृष्टान्तेन सणिअसणिदिलुतेहिं एवमसावप्यग्रत्या-17 | ख्यानी असंजते अविरते जाव सुविणमपि ण पासति पावे य से कम्मे काति, एवमुपपादिते अप्रत्याख्यानी अविरत इत्यर्थः, स चाविरती हिसाथैः, तेण पाणाइवातेणं, जाव परिम्गहे, क्रोधो जाव लोभेति कसाया गहिता, पेजा दोसेत्ति कपायापेक्षावेव | रागद्वेपौ गृहीती, कलह जाब अविगतित्ति गोकमाया गहिता, ते य रतेसु चेव दोसेसु पाणवधादिसु समोतारेयव्या, मिथ्यादरि| सणाविरतिप्रमादकपाययोगाः पंच बन्धहेतवो एतेसु पदेसु विभासितव्या, उक्तमप्रत्याख्यानेन अप्रत्याख्यानवतां क्रिया च भवति, | कर्मचन्ध इत्यर्थः, तद्विपाकस्तु शारीरमानसा उड़काओ वेदणाओ तंजहा-उजलतिउजला जाब दुरधियासे, जे पुण संजतविरत| पडिहतपच्चक्खातपावफम्मा भवति तस्स किरिया ण भवति, कर्मबन्ध इत्यर्थः, तद्भावा नरकादिपु नोपपद्यते, एवं सो चोदओ पचक्खाणकिरियाफलनिवागं सुणेत्ता भीतो तत्थ जाव संजते तओ पण्णवर्ग वंदित्ता एवं पुच्छति-से किं कुब्वं किं कारवं? संजतविरतजावकम्मे भवति (सूत्रं ६८), सेत्तं सोडे, किमिति परिप्रश्ने, किं कुचं, व्रतं तयो धर्म नियमं शीलं संयम ४० [416]

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486