________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
अप्रत्याख्यानपाप
ताङ्गणि
सूत्रांक | [६४-६८]
दीप अनुक्रम [७००७०४]
श्रीसत्रक- यिकः कश्रियो भवति, प्रत्याख्यातेभ्यो न भवति, को पुण सो अपचक्खाणी ?, जो किरिया अशलो, धर्मार्थकामार्थमोधार्थ
वा क्रियमाणं कर्म क्रिया भवति, तद्विपरीता तु अशोभना क्रिया अक्रिया भवति, अक्रियासु कुशला अक्रियाकुशलाः, आह हि- ।।२९१| 'अनर्थेपु च कौशल्यं' अथवा न क्रियाकुशलः अक्रियाकुशलः, अजानक इत्यर्थः, घटात्मवाना, अकुशलशन्दस्य नान्यप्रति
RAI पेधः, आता मिच्छासंठिने यावि भवति मिथ्याप्रतिपत्तिः-मिथ्याध्यवसायः मिच्छासंस्थितिरित्यर्थः, तत्तो अतत्ताभिनिA वेशः, सो मिच्छासंद्विती एवं धर्मसाधुमत्यपानादिष्यपि योज्या, एवं तावदर्शनं प्रति मिथ्यासंस्थितिरुक्ता, आचार प्रति अनाचारो
आचारतणं भावेति, मायी उज्जुतर्ण भावेति, जहा उदायिमारओ, असिनमुढो वा, एगंतदंडेति न कस्यचिदपि दण्डं न FFAI पातयति, पितुरपि, कतो तस्य मरिसेति, पगंलबालोति णिश्चमेव इवेसु विसएसु अणिढेसु संपत्तेसु असंपकेसु दोहि चि आगलिञ्जड़ वालः, कार्याकार्यानभिज्ञात्वाहा मूढो बालः इत्यनान्तर, पगंतसुत्तेति यथाऽऽद्यखापसुप्तः शब्दादीनां विषयाणां सन्नि
प्टानां मत्युपादो न भवति एवं सहिताहितकार्यानभिज्ञत्वात् हिंसादिसु कर्मसु प्रवर्तते, एकान्तग्रहणं न पण्डितबालपण्डितमित्यर्थः, आता सविचार: विचरति यस्य कायवाङ्मनांसि स भवति सविचारः, मणवयणाययफे, तत्र मनोविचारः इदं चित्यं इदं मनसा प्रकृत्य, वाग्विचारस्तु इदं वाच्यमिदं न वाच्यं, काय विचारोऽपि इत्यं मया न कर्त्तव्यं इत्थं च कर्तव्यमिति, विचारमणवयणकायवकोसि तुमं, न किंचि कुशलमकुशलं या मनसा चिन्तयति, वाचा न ब्रुवते, कायेन स्थाणुरिव न चेष्टस्तिष्ठति,
तस्यापि तावत्कर्म बध्यते, किमंग पुण सविचारमणवयणकायवकस्स', आह-पुनक्यिग्रहणं पुनरुक्तं, उच्यते, एककालं कदा। चिढा युगपत् योगित्वात् एवं सूक्तं भवति, उक्तं च-'काए बहुअज्झप्पं सरीखाया', आता अपडिहतपञ्चक्खातपावकम्मे यावि
॥३९
॥
[406]