________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
।
प्रत्याख्याननिक्षेपः
श्रीसूत्रक- सूत्रांक | तागचूर्णिः [६४-६८]
॥३९॥ दीप अनुक्रम [७००७०४]
साधू णवगेण य साधूण सचित्तादि सम्बदबाणि जावजीवाए पञ्चक्खायाई, सावगोवि य कोई जावजीवाए आउकार्य जं सव्यं सचि, कन्दमूलफलानि पञ्चक्खाति, कोड सचिनं आउकायं बजेइ, अचित्तं मञ्जमंसादि जावजीवाए पञ्चक्खाइ, कोई विगतीओवि मव्वातो जायजीवाए पच्चक्खाति, यदि हि ण वा कोइ सब्यातो पञ्चक्खति कोई महाविगतिबजाणं आगारं करेइ, साबगावि केवि जायजीवाए मझमंसादि वजंति, दवेण पञ्चक्खाणं जहा रजोहरणेण हत्थगतेण पचनाति, दव्वहेतुं वा पञ्चक्खाइ जहा धम्मिल्लम्स, दय्यभूतो वा जो अणुवयुत्तो, गतं दबपञ्चक्खाणं, अतित्थ समण! अतिस्थ भणत्ति पडिसेह एव, जहा कोह केणइ जाडतो कंचि भणति-ण देमित्ति, भावपचक्खाणं दुविध-मूलगुणउत्तरगुण ॥१८०।। गाहा, मृले सव्वं देसं च विभासा, गतं पञ्चक्खाणं, इदाणिं किरिया, सा जहा किरियावाणे, भावपच्चक्खाणेणाधिकारो, भावकिरियाए पयोगकिरियाए ममुदाणकिरियाए वा, तस्स रक्खणवा भावप्रत्याख्यान तदिह वर्ण्यते, कहं होई तप्पचइयं अप्रत्याख्यानित्वं ?, अप| चक्रवाणकिरियासु वहमाणस्स, अप्रत्याख्यानिनश्च किया कमत्यनान्तरमितिकृत्वा अवश्यमेव कर्मवन्धो भवति, ततः संसारो दुःखानि च इत्यर्थः, अप्रत्याख्यानं वर्जयित्वा प्रत्याख्यानं प्रति यतितव्यं, णामणिफण्णो गतो सुत्तालावे सुत्तं उच्चारेयव्यं-सुतं से आउसंतेणं भगवता० (सूचं ६४), इह खलु एतस्याध्ययनस्यायमर्थः-नत्र प्रत्याख्यानिनः आत्मनः पञ्चक्खाणं भवति | तदधिकृत्योच्यते, आता पश्चक्रवाणी अपञ्चक्खाणी यावि, भवति आत्मग्रहणं आत्मन एवापत्याख्यानं भवति, न घटादीनां, कतरस्थात्मनः?, यस्याप्रत्याख्यानक्रिया, क्रियत इति वाक्यपः, जस्म ताव मब्वे मावजजोगा पचक्खाया तस्य सब्यसावजयोगप्रत्याख्यान क्रिया क्रियते, यस्यापि देशप्रत्याख्यानं तस्यापि येन प्रत्याख्यान, तस्यापि ये न प्रत्याख्याताः सावजयोगा तत्प्रत्य
॥३९॥
[405]