________________
आगम
प्रत
सूत्रांक
[४४-६३]
दीप
अनुक्रम
[६७५
६९९]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
-
श्रुतस्कंध [२], अध्ययन [ ३ ], उद्देशक [ - ], निर्युक्ति: [ १६९-१७८ ], मूलं [४४-६३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
पृथ्वी कायः
श्रीसूत्रकृ ताङ्गचूर्णिः
४ अप्रत्या
॥ ३८९ ॥
वगा। अथावराणं णाणाविधा, तसथावराणं वाउजोणीणं, णाणाविधाणं तस्थावराणं, ण विणा वाउकाएण वाउ (अगणि) आए संमुच्छंतित्ति काऊण जत्थ चैव सचिते वा अगणिकाओ संमुच्छति, एवं चत्तारि भाणितव्या ॥ इदाणि पुढविणाणाविधाणं तसधावंराणं सचितेसु य अचितेसु वा सप्पाणं मत्थए मणी जायति, हत्थीगवि मुचिया, मत्यएस सप्पाण य मन्छाण य उदरेसु, मणुस्सा| णवि मुत्तसकराओ, अचित्तानं पुणरिणमो कलेवरे छगणमादीणि लोणत्ताए परिणमंति, थावराणं सचितेसु हंसपब्वगेसु मोतियाओ | जायंति, अचिचाणवि लवणागरादिसु कटुमादि लोणत्ताए परिणमति, अगणीविद्वत्थानिगालादीणि लोणीहोंति, एवं चत्तारि आलावमा || इदाणिं सव्वसमासो-इहेगतिया सत्ता णाणाविधजोणिया णाणाविधा संभवा जे पुढचिजोगिया जहा सण्हपुढवीए सकरे पत्थर समुच्छति प्रवालकायस्कान्वादयः, आउजोगिया सरीरमेघजोगि, पुढवी पुढवीए, एवं सेमाणवि, शरीराण्येवाहारयति, कम्मुणा गई श्री गच्छंति, णिरयादी, कम्मुणा द्विती उकोममज्झिमजदृष्णिया, कम्मुणाऽऽरियादिविपजासो, जहा मणुस्सो णेरईओ होति, मणुस्सखेचा रइयखेत्तं गच्छति, काले-शेरइयकालं गच्छति, मणुस्सगतिभावा देवगतिभावं गच्छति, आयाणह अगुत्तस्माहारे नरकादिः विपर्यासो, तस्मात् गुप्तः गवसणा गहणे० घासेसणासमिते णाणादि ३, सदा नित्यकालं यावदायुः शेषं निर्वाणं वा गच्छति, गतो अणुगमो, इदाणिं गया-जाणणा 'णायंमि गिहितच्चे' सम्वेसिंपि गया०' इति आहारपरिण्णा सम्मत्ता ॥
एवमाहारगुप्तस्य सतः पापं कर्म न बध्यते, नाप्रत्याख्यानस्य इत्यर्थः तेनाध्ययनं अपञ्चक्खाण किरिया णाम, अनुयोगद्वारप्रक्रमः णामणिफण्णे अपञ्चकखाण किरियापदड्डाणं णामं ठवणा गाथा ||१०९॥ दव्यपचक्खाणंति दव्वेणवि पंचक्खाणं दन्यभूतो यां पञ्चक्खति, तत्र द्रव्यस्य द्रव्ययोः द्रव्याणां वा पचक्खाणं जो जं सचितं अचितं वा दव्यं पञ्चकखति तं दव्त्रं, तं
अथ द्वितिय् श्रुतस्कन्धस्य चतुर्थ अध्ययनं आरभ्यते
[404]
||३८९||