________________
गम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [४४-६३]
दीप अनुक्रम [६७५६९९]
श्रीसमक-म अथावरं इहेगतिया गाणाविधा जाव कम्मखुरुडगाए चकमंति, खुरुधुगा णाम जीवंताण चेव गोमहिसादी] चम्मस्स अंतोज अप्काया: ताङ्गपूर्णिः
समुच्छंति, पच्छा ते खायंतो २ चम्मं भोत्तण उहृति, पच्छा ते तेणेव मुहेण लोहितं णीहरंति, अचित्तेसुवि एते गवादिसरीरेसु ॥३८८।।
संमुच्छंति, अगिनवमडेसु थावराणवि रुक्खाण संमुच्छंति, अचित्ताण विज्जुघणा ते जीवा, तेसिंणाणाविधाणं, इदाणि तिरिक्खजोणियाण अधिकारे चेव बरमाणा एगिदिया चेव बुचंति, तत्थवि पुव्वं आउकाईआ-अहावरं इहेगतिया सत्ता० सूत्रं ६०), जाब उबकमा, पाणाविधेसु तसथावरेसु एगडेमो कीरति तं सरीरगं जं तं आउकाईया, अहावरं डहेगतिया सरीरगं भविस्मति ताव संसिटुंति बाउजोणिओ आउकाईयो, उक्तं हि-'उन्मे वाते.' तमालस्स वातेण गम्भा संमुच्छति, वातसंगहिता संचि.
टुंति, समुच्छिमा पुण सत्ता आउकाइयत्ताए परिणमन्तीत्यर्थः, ऊर्श्वभागा ये हि भुम्यन्तरे आउकाओ संमुच्छति, बायरहरितमणुगादी, से उडु च तेहिं पुढविहितो उविवित्तो जो आगासे संमुच्छितो, अधोभागेहिं पाडिजति, धाराहि करगताए वा पुणो
परिणतो पाडिति, तिरियभागेत्ति जदा तिरियं भवं तिरिन्छ णेति णो पाडेति, स तु संमुग्छितो गुरुत्वाद्वातं पुण जनयति तद्विधानानि तु, तंजहा-ओसो हिमं जाव सुद्धोदए, सेसं तह चेव आलावगा। सव्येहिं काएहितो दुरधिगमा पुढवित्तिकाऊण तेण पच्छा वुचिस्मइ, अहावरं इहेगतिया अगणिजोणिया णाणाविहाणं तसथावराणं (सूत्रं ६१), सचित्तेसु अचित्तेसु आसन्नेसु ताव हत्थीणं जुज्झताणं दंतखडखडासु अगणी संमुच्छति, महिसाण य जुझताणं सिंगेसु अग्गी समुच्छति, अचेतणाणऽस्थि अडिगाणवि, एवं बेइंदियाणवि, तहा णं अट्ठिएसु जहा संभवति भाणितव्यं, थावराणं अचेतणाणं पत्थराणं आगासे, आगासे । आवडताणं अम्गी समुच्छति, अचेतणाणं उत्तराधरारणिजोएण अग्गी संगुच्छति, तहविधाणाणि तु इंगाले जाले चत्तारि आला- ॥३८८॥
[403]