________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
विकलेन्द्रियाः
प्रत सूत्रांक | [४४-६३]
दीप अनुक्रम [६७५६९९]
श्रीसूत्रक-15|| विगलिंदिया जे तेमि तिरिक्खजोणियाहारो बुच्चति-अहावरं डहेगतिया(सूत्रं ५९)कम्मणियाणेण जस्थउवफम्मा गाणाविहाणं | ताङ्गचूर्णिः | तसथावराणं, तसा तिरिक्खजोणियमणूया ओरालियशरीरगता, तेऊ वाऊथि तमा चेब, थावरा पुढवि अणुसूयंता, अणुसूयंता णाम ॥३८७॥ शरीरमनुसृत्य जायन्ते, तंजहा-सचिचेसु तहा जूपाओ लिक्खाओ सेयवतो छप्पदा य मंकुणा पुण माणुमसरीरोवजीविणो मानु
पशरीराश्रयादेव जायन्ते, शरोरोपभुज्यमानेषु पर्थङ्कादिपु, न त्वन्यत्र, गोरूपानामपि शरीरेषु यूकादयो भवंति गोकीडा य, अचित्तेसुवि एतेसु अव्यावष्णेसु जुवादयो संभवंति, अचिचीभूतेसु तु कृमिकाः संभवंति, एवं चिंदिया ने इंदियाण चउरिंदियाणपि सरीरेण अणुसित्ता जायते जहा विच्छिगस्म उवरिं बहयो विच्छिमा संभवंति, अचित्तीभूतेसु य किमिकादयो जायंते, | उकाए सचित्ता मूसगा संभवति, जहिं अग्गिपाणादिवत्याणि अग्गिसोज्झाण चेव कीरति, जत्थ अग्गी तत्थ बातोवि अस्थि, जेवि बाउकाए निस्माए आगासे संभवंति, वुचा तराथानरा। दाणिं तत्थ पुढविमनुसृत्य वेइंदिया कल्लुगादयो सम्भवन्ति तेइंदिया कुंथुपिप्पीलिकादयो चतुरिदिया पतंगा, वरिसारते भूमि पडिलेहंतो उडेति सलभादयः, आउक्काए पूतरगादयो वणस्सतिकाए पणगभमरादयो, अचित्तामुवि एतेसु जायंते, ते जीवा तेसिं णाणाविधाणं तसथावराणं पुराणाणाविधाणं तसथावराणं सरीरेसु सचित्तेसु अ अचित्ते अ वेदियसत्ता दुरूवत्चाए विउद्घति, दुरुवा णाम मुचपुरिसादी मरीरावयवा, तस्थ सचित्तेसु मणु
स्साण ताव पोहेसु समिगा गंडोलगा कोट्टाओ अ संभवंति संजायन्ते, बाहिपि णिग्गतेसुवि उच्चारपासवणादिसु किम्मिया सम्मुHE छंति, अचित्तेसुवि गोरूवकडेवरेसु य, उदरान्तशः कम्यादयः संमुच्छंति, तिरिक्खजोणियाणपि सचित्ते उदरान्तरा० उज्झेसु
| किमिया संभवंति, उदरातो विणिग्गनेसु उज्झेसु छगणेसु य किमिगा संमुच्छति, भणिता दुरूवसंभवा । इदाणि खुरगा चुचंति
॥३८७॥
[402]