Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 410
________________ आगम (०२) भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति : [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: दीप प्रत श्रीसत्रक- सत्ताण अविरतत्वात् अमित्तभूते मिच्छासंठिते णिचं विउवाते अप्रत्याख्यानत्वात् प्राणातिपातस्य तत्ातिकेन कर्मणा जस्स दिया) वधक-. तागचूर्णिः वा रातो वा जाय जागरमाणो वा बध्यते. यथा तस्य राजादिधातकस्य अनुपशमिते वैरे घातकत्वं न निवते एवमस्यापि अप्र-14 A दृष्टान्तः सूत्रांक | ॥३९५॥ त्याख्यानिनः सर्वप्राणिभ्यो बैरं न निवर्चते, अनिव्वते च बैरे प्राणवधप्रत्ययिकेन कर्मणा असौ बध्यत एवेति, उक्तः उपसंहारः, [६४-६८] निगमनस्यावसरः, 'प्रतिज्ञाहेत्वोः पुनर्वचने निगमन मितिकृत्वोच्यते--तसादपडिहतपच्चक्खायपापकर्मत्वात् तस्य अकुर्वतोऽपि प्राणातिपातं तत्प्रत्ययिकं कर्म बध्यत इति, पंचावयवमुक्त, एवं मुसाबादादीसुवि योजयितव्यं जाव मिच्छादसणसल्ले, इकेके अनुक्रम पंचावयचं, एस खलु भगवता अक्खाओ असंजते अविरतो अपडिहतजावपावकम्मे, एवं पणवतेण वहगदिटुंते उपसंहते चोदक || आह-जहा से वधके तस्स वा गाहावडस्स जाब पुरिसस्म पत्तेयं पत्तेयं वीप्सा, एककं प्रति प्रत्येकं, कोऽर्थश्च ?-यस्मिन् तस्या[७०० Si|| पतं तस्मिन्नेव तस्य वधकचित्तमुत्पद्यते नान्यत्र, अन्न बसौ वधकः प्राप्तमपि तत्संबंधिनं पुत्रमपि न मारयति, तस्मिन्नेव कृता-IN | गसि चैरिणि तद्वधकचित्तं मनसा समादाय गृहीत्वा इत्यर्थः, अमुक्तवैरः दिया वा रातो वा जाव जागरमाणे अमित्त० जाव चित्तदंडे एवामेव वाले, एवमवधारणे, एवमसौ बाल: सम्बेसि पाणाणं, किमिति वाक्यशेषः, पत्तेयचित्तं समादाय, कतरं चित्तं | समादाय !, वधकचित्तमित्यर्थः, दिया था जागरमाणे वा राओ वा अमित्रभृते, मिच्छास० णिचं जाय दंडे भवति, सो चेत्र चोदओ एवं पच्छा भणति, णोत्ति, स्यादुद्धिः-कथं न भवति ?, पच्छा सो चेव चोदओ भणति-इह खलु इमेण समुस्सएण शरीरं | HO चक्षुरादीणां इन्द्रियाणां मनसञ्चाधिष्ठानं इमेनेति मदीयेन, पण्णवर्ग वा भणति-त्वदीयेन चक्षुषा, तदीयेन चक्षुषा न दिट्ठा पुवा सूक्ष्मत्वात्सनिष्टा अपि, स्थूलमूर्चयस्तु विप्रकृष्टत्वान दृश्यंते, तस्मान्नो दृष्टा, श्रोत्रेण न श्रुता, मनसा न श्रुता, एमिरेव त्रिभिः ||३९५॥ ७०४] [410]

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486