Book Title: Sachoornik Aagam Suttaani 02 Sootrakrut Churni Aagam 2
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
आगम
(०२)
अविरतिबन्ध:
प्रत
सूत्रांक [६४-६८]
दीप अनुक्रम [७००
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति: [१७९-१८०], मूलं [६४-६८] श्रीसूत्रक
निरुद्ध विचारमनःप्रयुक्तमनोवाकायकर्मिण इत्यर्थः, अप्येक खमं पश्यतः एवंगुणजातीयरय गुमाभिनिवेशः क्रियते, अथवा पंध वाङ्गचूर्णिः
प्रति गुण एवासौ भवति येन बाते कर्म, युक्तमेतत् , तस्य इच्चेवमासु एषमाख्यान्ति, असंतएणं एवं वईए कारणं तस्स अम॥३९३॥
वणवकस्स अविचारजाववकस्म सुविणमवि अ पाये कम्से कजति, जे ते एवमासु मिच्छं एकमाईसुवा, चोदकः पक्षः, एवं वदंतं चोदगं पण्णवगे एवं वयासी-जं मया लत्रु गृत्तं स्यात् , किमुक्तं ?-असंतएण मणेण पावएणं जाव पावे कम्मे कजति तत्सम्यक न मिथ्येत्यर्थः, कस्स णं तं हेतुं कसावेतोरित्यर्थः, तत्थ छजीवनिकाया हेतु, न व्यापादयितव्याः, इतिहेतुरुपदेशाप्रमाणे, संजहा-पुढविकाइया जाय तसा, इचेहिं छहिं जीवनिकाएहिं कदाचिदपि न तस्य अवधकचित्त मुत्पद्यते, अनुत्पद्यमाने |च अवधकचित्ते तस्याप्रत्याख्यानिनः तेसु आता अपडिहतअपञ्चक्खानपारकम्मो, अपडिहतअपचक्खातपावकर्मत्वादेव चास्य णिचं पसढ जाव दंडे, णिचं सन्नकालं, भृशं शार्ट प्रशठ, मततं निरन्तरमित्यर्थः, विविधो अतिपातः, अतिपाते अतिशब्दस्य । लोपं कृत्वा वियोपाते इति भवति, तेन वियोपाते चिचदंडे, तंजहा-पाणातिवाते, वर्तमानस्येति वाक्यशेपः, तत्र प्राणा 'छकाया | पुढवादि' एवं मुसानादेऽवि, अपडिहत अपचक्खातपायकर्मत्वादेव णिचं पसहँ अलियभासणे चित्तदंडे, अदिणाहाणेवि णिचं पसदं
परस्वहरणचित्तदंडे, मेथुणे णिचं देवादिमेथुणसेवणे पसदचित्तदण्डे न किंचि दिव्यादि मैथुन परिहरतीत्यर्थः, सर्वपरिग्रहगहणं |पमदचित्तदण्डे न किंचिन्न परिगृहातीत्यर्थः, कोहेण ण कस्स न रुस्सइ अप्येव मातापित्रोः पुत्रस्य वा, एवं सेसेसु विभासा, मिच्छाMC सणं प्रति, तम्हा ते चेव मिच्छत्ते पसहचित्तदंडे संसारमोचकवैदिकलोकायतिलोक० श्रुत्यादिभिःभावितान्तरात्मा, न
शक्यते तस्मादसगृहान्मोचयितुं, स्थादेव बुद्धिः-अकुर्वतः प्राणातिपातं कथं तत्प्रत्ययिक कर्म वध्यत इति प्रतिज्ञा, स एव च
७०४]
॥३९३॥
[408]
Loading... Page Navigation 1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486