Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah Publisher: Prakrit Text Society Ahmedabad View full book textPage 7
________________ अजादं अजातम् 1.41 अजायं अजात: 1.39 अजीवं अजीवः 2.35;38 अज्जीवं अजीवः 2.35 -अज्झयण- - अध्ययन - (देखो, वदणि-यमज्झयणझाणदाणरदो) - अज्झयणं -अध्ययनम् (देखो, सुत्तज्झयणं) अज्झवसाणं अध्यवसानम् 2.91 -अज्झ (ज्झ) सियं -अध्युषितम् (देखो, दुद्धज्झसियं) अज्झावयवग्गाणं अध्यापकवर्गेभ्यः 1.4 - अट्टा - आर्ता: (देखो, देहवेदणट्टा) अट्ठे अर्थम् 1.42; 2.105 अट्ठजादस्स अर्थजातस्य 1.18 अट्ठवियप्पो अर्थविकल्प: 2.32 अट्ठसण्णया अर्थसंज्ञया 1.87 अट्ठा अर्थाः 1.26, 28, 31, 31, 35; 2.51 - अट्ठिएण - अर्थिकेन (देखो, दव्वट्ठिएण, पज्जयट्ठिएण) अट्ठे अर्थान् 1.50, 86; 3.33 अट्ठे अर्थे 1.85 अट्ठेसु अर्थेषु 1.52, 58; 3.44 अट्ठेहिं अथैः 2.53 Jain Education International - अट्ठेहिं - अर्थे: (देखो, संभवठिदिणाससण्णिदट्ठेहिं) -अट्ठो अर्थ: 1.18 -अड्डुं -आढ्यम् (देखो, गुणड्डूं) -अड्ढा -आढ्याः (देखो, संजमत वणाणड्ढा) -आढ्यः (देखो, - णाणड्ढो) -अड्डो अनंत अनन्त 1.59 अणतं अनन्तम् 1.13 अनंतत्तं अनन्तत्त्वम् 2.72 अणंतपज्जयं अनन्तपर्यायम् 1.49 अणंतवरवीरिओ अनन्तवरवीर्यः 1.19 अनंतसंसारी अनन्तसंसारी 3.66 अणंता अनन्ताः 2.49. अणताणि अनन्तानि 1.49 अणक्खो अनक्षः 2.106 - अणगार- - अनागार- (देखो, सागारगारचरियजुत्ताणं) अणगारे अनगारान् 2.65 अणणं अनन्यत् 2.22 अणण्णगदो अनन्यगतः 2.89 अणण्णभावं अनन्यभावम् 2.21 अणागारो अनगार: 2.102 - अणालंबं - अनालम्बम् (देखो, धुवमचलमणालंबं) अणासवा अनास्रवाः 3.45 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68