Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 49
________________ 44 -भूदा -भूतः (देखो, पसत्थभूदा, -मग्गं -मार्गम् (देखो, उम्मग्गं) सदसब्भूदा) -मग्गस्स -मार्गस्य (देखो, णिव्वाण- भूदाणं - भूतानाम् (देखो, णेयभूदाणं) मग्गस्स, सुमग्गस्स) - भूदाणि - भूतानि (देखो, सव्वभूदाणि) -मग्गादो -मार्गात् (देखो, जिणमग्गादो भूदो भूतः 1.15, 16, 70; 2.106 -मग्गे -मार्गे (देखो, जिणमग्गे) - भूदो - भूतः (देखो, पसत्थभूदो, मज्झं मम 3.4 संभूदो, सब्भूदो) -मज्झत्थं -मध्यस्थम् (देखो, बहित्थ- भूमि- -भूमि- (देखो, णाणभूमि- मज्झत्थ) गदाणि) मज्झत्थो मध्यस्थः 2.67 भेदादो भेदात् 2.37 -मज्झे -मध्ये (देखो, पुग्गलमज्झे) -भेदेहिं - भेदैः (देखो, -पभेदेहिं) । -मणुय -मनुज (देखो, देवासुरमणुयभोगेहिं भोगैः 1.73 रायविहवेहिं) -भोयणं - भोजनम् (देखो, ठिदिभोयण मणुयासुरामरिंदा मनुजासुरामरेन्द्रा: 1.63 मेगभत्तं) मणुवतिरिएसु मनुजतिर्यगेषु 1.85 मणुवेसु मनुजेषु 3.57 मणुवो मनुजः 2.21 -मइओ -मयः (देखो, पोग्गलमइओ) -मणुस- -मनुष्यः (देखो, सुरासुरमणु-मओ -मयः (देखो, उवओगमओ, सिंदवंदिदं) उवजोगमओ) मणो मनः 2.68, 69, 104 मं माम् 3.3 मण्णदि मन्यते 1.77 -मंता -मन्ता (देखो, अणुमंता) -मण्णदि -मन्यते (देखो, अणुमण्णदि) -मंसं -मांसः (देखो, मधुमंसं) मण्णे मन्ये 2.100 - मंसुगं श्मश्रुकम् (देखो, उप्पाडिद- मदं मतम् 1.27 केसमंसुगं) मदम्हि मृते 3.19 - मग्ग- -मार्ग- (देखो, उम्मग्गपरो) -मदम्हि मते (देखो, जिणमदम्हि) मग्गं मार्गम् 2.107 मदा मता 1.45; 2.30; 3.16 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68