Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 64
________________ १० सव्वाबाधविजुत्तो सर्वाबाधवियुक्तः सहावे स्वभावे 2.7, 17, 19, 104 2.106 सहावेण स्वभावेन 1.33, 46, 65; सव्वे सर्वे 1.3, 26, 35, 37, 82; 2.25 2.79; 3.35 - सहावेण -स्वभावेन (देखो, सव्वेसिं सर्वेषाम् 1.4, 46; 2.48 अपरिच्चत्तसहावेण) सव्वेसु सर्वेषु 3.59 सहावो स्वभावः 1.57;2.4,7 ससंठाणा ससंस्थानाः 2.75 -सहावो -स्वभावः (देखो,णाणसहावो, ससव्वसिद्धे ससर्वसिद्धान् 1.2 दव्वसहावो, लद्धसहावो) सस्सकालम्हि सस्यकाले 3.55 -सहियं -सहितम् (देखो, बाधासहियं) सह सह 2.4 सा सा 1.45; 2.30; 3.16,46 सहजेहिं सहजैः 1.63 सागारणगारचरियजुत्ताणं -सहंता -सहमानाः (देखो, असहंता) सागारानागारचर्यायुक्तानाम् 3.51 - सहस्स -सहस्त्र (देखो, सागारणगारचरियया सागारानागारचर्यया भवसयसहस्सकोडीहिं) 3.75 - सहस्से हिं -सहस्त्रैः (देखो, सागारो सागारो 2.102 दुक्खसहस्सेहिं) साणुकंपो सानुकम्पः 2.65 सहावणिव्वत्ता स्वभावनिर्वृत्ता 2.24 सादप्पगं सातात्मकम् 3.56 सहावं स्वभावम् 2.91 -साधयदि -साधयति (देखो, -सहावं -स्वभावम् (देखो, दव्वसहावं) पसाधयदि) - सहावम्मि -स्वभावे (देखो, सामण्णं श्रामण्यम् 2.98; 3.1, __ आदसहावम्मि) 42,74 सहावसमवट्ठिदो स्वभावसमवस्थितः सामण्णे श्रामण्ये 1.91; 2.103; . 2.28 3.13, 46, 67 सहावसिद्धं स्वभावसिद्धम् 1.71; 2.6 -सामण्णो - श्रामण्यः (देखो, -सहावा -स्वभावाः (देखो, पडिपुण्णसामण्णो, संपुण्णलद्धसहावा) सामण्णो) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68