Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 63
________________ 58 ॥ण) समुट्ठिदो समुत्थितः 1.79; 3.42 सव्वं सर्वम् 1.32, 47, 61; 2.9, 22; -समुत्थं -समुत्थम् (देखो, आदसमुत्थं) 3.19 -समुब्भवाणि -समुद्भवानि (देखो, सव्वकालं सर्वकालम् 2.4,51 परिणाम समुब्भवाणि) सव्वकाले सर्वकाले 2.36; 3.16 -समुब्भवे -समुद्भवे (देखो, खणभंग- सव्वकालेसु सर्वकालेषु 2.93 समुब्मवे) - सव्वक्ख - सर्वाक्ष- (देखो, समेण श्रमेण 3.52 समंतसव्वक्खसोक्खणाणड्डो) समो शमः 1.7, 7; 3.41 सव्वक्खगुणसमिद्धस्स सर्वाक्षगुण-समो -समः (देखो, पसंसणिंदसमो) समृद्धस्य 1.22 सम्मं साम्यम् 1.5, 81; 3.73 सव्वगदं सर्वगतम् 1.50 -सय -शत (देखो, भवसयसहस्स- सव्वगदो सर्वगतः 1.26 कोडीहिं) सव्वगयं सर्वगतम् 1.23,31,31; 2.5 सयं स्वयम् 1.15, 22, 35, 46, 55, सव्वण्हू सर्वज्ञः 1.16 59, 65, 66, 67, 68; 2.12, सव्वत्थ सर्वत्र 1.51 13, 16, 18, 30, 71 सव्वदव्वपज्जाया सर्वद्रव्यपर्यायाः सयंभु स्वयम्भूः 1.16 __1.21 -सयणं -शयनम् (देखो, खिदिसयणं) सव्वदुक्खमोक्खं सर्वदुःखमोक्षम् 1.88 सयणासणठाणचंकमादीसु सव्वदो सर्वतः 2.76; 3.34 शयनासनस्थानचङ्क्रमणादिषु 3.16 सव्वभावतच्चण्हू सर्वभावतत्वज्ञः सयलं सकलम् 1.51,54 2.105 सरागप्पधाणो सरागप्रधानः 3.49 सव्वभावाणं सर्वभावानाम् 2.92 सरागाणं सरागाणाम् 3.48 सव्वभूदाणि सर्वभूतानि 3.34 सवदं सव्रताम् 3.7 सव्वलोगपदिं सर्वलोकपतिम् 1.16 सवियप्पं सविकल्पम् 2.62 सव्वस्स सर्वस्य 1.18 सविसेसे सविशेषान् 1.91 सव्वागमधरो सर्वागमधर: 3.39 -सव्व- - सर्व- (देखो, ससव्वसिद्धे) सव्वाणि सर्वाणि 1.49 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68