Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 61
________________ 56 सद्दव्वं सद्रव्यम् 2.13,15 सभावेण स्वभावेन 2.108 सद्दहणं श्रद्धानम् 3.37 सभासाए स्वभासा 1.30 सद्दहदि श्रद्धाति 1.91 समओ समयः 2.46, 47, 50 सद्दहदि श्रद्धत्ते 3.64 -समओ -समयः (देखो, परसमओ) सद्दहंति श्रद्दधति 1.62 -सम -सम (देखो, तस्सम) सद्दहमाणो श्रद्धानः 3.37 समं श्रमम् 3.31,70 सद्दो शब्दः 1.56; 2.40 - समक्खं -समारव्यम् (देखो, -सद्दो -शब्दः (देखो, असद्दो) णामसमक्खं) सपज्जयं सपर्ययम् 1.48 समक्खादं समाख्यातम् 1.36; 2.62 सपदेसं सप्रदेशम् 1.41 समक्खादा समाख्यातवन्तः 2.6 सपदेसेहिं स्वप्रदेशैः 2.43; 53 समगं समकम् 1.3,3 सपदेसो सप्रदेशः 2.86,96 समग्गो समग्रः 2.53 सपरं सपरम् 1.76 - समग्गो -समग्रः (देखो, सब्भावं स्वभावम् 1.64,64 दंसणणाणसमग्गो) सब्भावणिबद्धं सद्भावनिबद्धम् 2.62 समणं श्रमणम् 3.3,12,52,65,70 -सब्भावे -सद्भावान् (देखो, समणम्हि श्रमणे 3.15 विसुद्धसब्भावे) समणसंघस्स श्रमणसंघस्य 3.49 सब्भावो सद्भावः 2.4 समणस्स श्रमणस्य 3.11,16 - सब्भावो -स्वभावः (देखो, समणा श्रमणाः 2.107. कालाणुसब्भावो, परिणामसब्भावो) 3.10,19,27,27, 35,45,63 -सब्भूदा -सद्भूताः (देखो, असब्भूदा) समणाणं श्रमणानाम् 3.9,54 सब्भूदो सद्भूतः 1.18 __-समणाणं -श्रमणानाम् (देखो, सभावं स्वभावम् 2.25,92 . गिलाणगुरुबालवुड्डसमणाणं) सभावमादा -स्वभावमात्मा 2.92 समणे श्रेमणान् 1.2;3.1 सभावसमवट्ठिदो स्वभावसमवस्थितः समणेसु श्रमणेषु 3.47 समणेहि श्रमणैः 3.3 2.50 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68