Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 60
________________ -संसारी -संसारी (देखो, अणंतसंसारी) सत्तासंबद्धा सत्तासंबद्धान् 1.91 संसारे संसारे 2.28 सत्तिं शक्तिम् 3.28 संसारो संसार: 1.46;2.28 -सत्तीए -शक्त्या (देखो, सकम्माणि स्वकर्माणि 2.26 आदसत्तीए) सकं शक्यम् 1.48 -सत्तु- --शत्रु- (देखो, -सक्कं --शक्यम् (देखो, असकं) समसत्तुबंधुवग्गो) सक्कदि शक्नोति 2.48 सत्तुमित्तजणा शत्रुमित्रजनाः 2.101 सक्कारं सत्कारम् 3.62 सत्थं शास्त्रम् 1.86 सगं स्वकम् 1.54 -सत्थादो -शास्त्रात् (देखो, सगपरिणामस्स स्वकपरिणामस्य 2.94 जिणसत्थादो) सगपरिणामेहिं स्वकपरिणामैः 2.75 सत्थेसु शास्त्रेषु 3.58 सगसमया स्वकसमयाः 2.2 सदवट्ठिदं सदवस्थितम् 2.7,17 सगस्स स्वकस्य 2.92 (सत् + अवस्थितम्) सग्गसुहं स्वर्गसुखम् 1.11 सदविसिटुं सदविशिष्टम् 2.12 सग्गे स्वर्गे 1.66 (सत् + अवशिष्टम्) सच्च सत्+च 2.15,15 सदविसिट्ठो सदविशिष्टः 2.17 सजोग्गं स्वयोग्याम् 3.30 (सत् + अवशिष्टः) -सण्णया -संज्ञया (देखो, अट्ठसण्णया, सदसब्भावणिबद्धं सदसद्भावनिबद्धम् ___ आगासपदेससण्णया) 2.19 -सण्णिद - संज्ञित (देखो, संभव- (सत् + असत् + भाव + निबद्धम्) ठिदिणास-सण्णिदतुहि) सदसब्भूदा सदसद्भूताः 1.37 सण्णिदा-संज्ञिताः (देखो, (सत् + असत् + भूताः) संभवठिदिणास-सण्णिदा) सदा सदा 1.12, 22; 2.19 -सत -सत् (देखो, असत) सदिति सदिति 2.5,6 सत्ता सत्ता 2.13,18 (सत्+इति) । - सत्ता -सक्ताः (देखो, अवसत्ता) -सदं -शब्दम् (देखो, असई) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68