Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 50
________________ -मदा -मता (देखो, अभिमदा) मदो मत: 3.18, 42, 64 मधुमंसं मधुमांसः 3.29 मिच्छुवजुत्ता मिथ्योपयुक्ता: 3.67 - मित्त- - मित्र - (देखो, सत्तुमित्तजणा) मुंचदि मुञ्चति 1.32; 2.93 मुच्चदि मुच्यते 2.87 ममत्तं ममत्वम् 2.58 - ममत्तम्मि - ममत्वे (देखो, णिम्मम - मुच्चदे - मुच्यते (देखो, विमुच्चदे) तम्मि) ममत्तरहिदपरिकम्मा ममत्वरहितपरिकर्मा मुच्छादिजणणरहिदं मूर्च्छादिजननरहितम् मुच्छा मूर्च्छा 3.21, 39 3.28 3.23 45 ममत्तिं ममताम् 2.98, 108 ममेदं ममेदम् (मम् + इदम् ) 2.91, 98 मया मया 2.70 -मरणं - मरणम् (देखो, आमरणं) - मरणे - मरणे (देखो, जीविदमरणे) महत्थं) महप्पा महात्मा 1.92 माणुसे मानुषे 1.3 माणुसो मानुष: 1. 70; 2.21 मायाचारो मायाचारः 1.44 माहप्पं माहत्म्यम् 1.51 मरदु म्रियताम् 3.17 - मलं - मलम् (देखो, धोदघाइ- -मुत्ता मूर्ता: (देखो, अमुत्ता) कम्ममलं) मुत्तामुत्ता मूर्तामूर्ता : 2.38 -मलिमसो - मलीमस: (देखो, कम्मम मुत्तिगदो मूर्तिगत: 1.55 लिमसो) मुत्तिणा मूर्तेन 1.55 -महत्थं -महार्थम् (देखो, अदिदिय- मुत्तिप्पहीणाणं मूर्तिप्रहीणानाम् 2.42 Jain Education International मुच्छारंभविमुक्कं मूर्च्छारम्भविमुक्तम् 3.6 मुज्झदि मुहयति 2.83; 3.43,44 मुणेदव्वा मन्तव्या: 2.2, 39 मुणेदव्वो मन्तव्य: 1.8; 2.33 मुत्तं मूर्तम् 1.41, 53, 55 -मुत्तं मूर्तम् (देखो, अमुत्तं) मुत्ता मूर्ता : 2.39 मुत्तेसु मूर्तेषु 1.54 मुत्तो मूर्त : 2.81 - मुत्तो - मूर्त: (देखो, अमुत्तो) मुहदि मुह्यति 2.62 - मुहम्म - मुखे (देखो. दंसणमुहम्मि) - मूढा - मूढा: (देखो. पज्जयमूढा ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68