Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad
View full book text ________________
49
.
लोयम्हि लोके 3.26
3.31,69 लोयालोएसु लोकालोकेषु 1.61 वट्टदु वर्तताम् 3.22,61 लोयालोयं लोकालोकम् 1.23 वटुंति वर्तन्ते 1.28,37; 3.67
वटुंते वर्तमानान् 1.3 व इव 1.28
वड्ढमाणं वर्धमानम् 1.1 व वा 1.11, 27, 46, 70, 72, 83, वण्णरसगंधफासा वर्णरसगन्धस्पर्शाः
84, 84, 84; 2.18, 21, 32, 2.40 37, 49, 73, 88; 3.13, 17, -वण्णस्स -वर्णस्य (देखो, चादुव्व-
17, 18, 19,31,57,58 वंदणणमंसणेहिं वन्दननमस्करणाभ्याम् वण्णो वर्णः 1.56 . ___3.47
-वत्तं -व्यक्तम् (देखो, अव्वत्तं) वंदामि वन्दे 1.3
-वत्तव्वं -वक्तव्यम् (देखो, अवत्तव्यं) -वंदिदं -वन्दितम् (देखो, सुरासुरम- वत्थु वस्तुम् 3.61 णुसिंद-वंदिदं)
वत्थुविसेसेण वस्तुविशेषेण 3.55 -वग्गं -वर्गम् (देखो, बंधुवग्गं) -वत्थुसु -वस्तुषु (देखो, छदुमत्थ-वग्गाणं -वर्गेभ्यः (देखो, अज्झावय- विहिदवत्थुसु) वग्गाणं)
वदणियमज्झयणझाणदाणरदो -वग्गो -वर्गः (देखो, समसत्तुबंधुवग्गो) व्रतनियमाध्ययनध्यानदानरतः 3.56 वच्छलदा वत्सलता 3.46
-वददि -वदति (देखो, अववददि) - वज्जामि -वर्जयामि (देखो, वदसमिदिदियरोधो व्रतसमितीन्द्रियरोधः परिवज्जामि)
3.8 - वज्जिदो - वर्जितः (देखो, - वदिवददो व्यतिपततः 2.46,47 परिवज्जिदो)
वधकरो वधकर: 3.18 वट्टण वर्तमानः 2.93
-वय- -व्यय- (देखो, वट्टणा वर्तना 2.42
उप्पादव्वयधुवत्तसंजुत्तं, वट्टदि वर्तते 1.27,30; 2.36,46; उप्पादव्वयधुवत्तेहिं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68