Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 57
________________ 52 -विसग्गेसु -विसर्गेषु (देखो, विसिट्ठा) गहणविसग्गेसु) विसुद्धदंसणणाणपहाणासमं विसमं विषमम् 1.76 __विशुद्धदर्शनज्ञानप्रधानाश्रमम् 1.5 -विसमं -विषमम् (देखो, तिक्कालणि- विसुद्धप्पा विशुद्धात्मा 2.102 च्चविसमं, विचित्तविसम) विसुद्धसब्भावे विशुद्धसद्भावान् 1.2 विसमा विषमाः 2.73 -विसुद्धस्स -विशुद्धस्य विसयकसाओगाढो विषयकषायावगाढः (देखो, अविसुद्धस्स) 2.66 -विसुद्धी -विशुद्धिः (देखो, आसयविसयकसाया विषयकषायाः 3.58 विसुद्धी) विसयकसायाधिगेसु विषयकषाया- -विसुद्धो -विशुद्धः (देखो, धिकेषु 3.57 उवओगविसुद्धो) विसयतण्हं विषयतृष्णाम् 1.74 विसेसिदव्वो विशेषितव्यः 3.61 विसयत्थं विषयार्थम् 1.64 विसेसदो विशेषतः 1.37 विसयवसेण विषयवशेन 1.66 विसेसिदो विशेषितः 1.92 विसयविरत्तो विषयविरक्तः 2.104 -विसेसे -विशेषान् (देखो, सविसेसे) विसयसोक्खाणि विषयसौख्यानि 1.75 -विसेसेण -विशेषेण (देखो, वत्थुविविसया विषयाः 1.67 सेसेण) . विसयातीदं विषयातीतम् 1.13 विसेसो विशेष: 1.77 विसयादो विषयत्वात् 1.26 विहं विधम् 2.19 विसये विषये 1.65;2.83,84 विहरदु विहरतु 3.13 विसयेषु विषयेषु 1.64;2.58;3.73 -विहवेहिं -विभवैः (देखो, देवासुरम-विसारदा -विशारदाः (देखो, सुत्तत्थ- णुयराय-विहवेहिं) विसारदा) -विहारा -विहाराः (देखो, ठाणणि-विसिटुं -विशिष्टम् (देखो, कुलरूव- सेज्जविहारा) वयोविसिटुं, सदविसिटुं) - विहारे विहारे 3.15,31 -विसिट्ठा -विशिष्टाः(देखो, अतब्भाव- -विहारो -विहारः (देखो, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68