Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 13
________________ असुहेण अशुभेन 1.9 आगमपुव्वा आगमपूर्वा 3.36 . असुहो अशुभः 1.9, 46, 72; 2.63, आगमसिद्धा आगमसिद्धाः 3.35 64, 66, 88, 88, 89 . आगमहीणो आगमहीनः 3.33 असेसं अशेषम् 1.29 आगमेण आगमेन 3.35, 37 -अस्सिदे -आश्रितान् (देखो, -आगारो -आगारः (देखो, अणागारो). समस्सिदे) -आगारो .-आगारो (देखो, सागारो) अहं अहम् 2.67, 68, 70, 70, 91, आगासं आकाशम् 2.43, 48 98, 99, 99, 100; 3.4 आगासदव्वस्स आकाशद्रव्यस्य 2.46 अहिओ अधिकः 1.24, 25 आगासपदेससण्णया आकाशप्रदेशसंज्ञया अहिदो अहितः 1.16 2.48 अहिद्दुदा अभिद्रुता 1.63 आगासस्स आकाशस्य 2.41, अहियं अधिकम् 3.70 आगासे आकाशे 2.36 अहिसंबद्ध अभिसंबद्धम् 1.89 - आचार- - आचार- (देखो, अहो अहः 1.51 अजधाचारविजुत्तो) अहोज्जमाणो अभवन् 2.21 - आचारस्स - आचारस्य (देखो, आ अयदाचारस्स) आउपाणो आयुप्राण: 2.54 -आचारो -आचारः (देखो, अयदाचारो, -आउह- -आयुध- (देखो, मायाचारो) कुलिसाउहचक्कधरा) आजुत्तो आयुक्तवान् 3.28 आगदं आगतम् 2.84 आणप्पाणप्पाणो आनपानप्राणा: 2.54 -आगम- -आगम- (देखो, आदं आत्मानम् 1.90 सव्वागमधरो) आददो आतत: 2.44 आगमकुसलो आगमकुशलः 1.92 आदपधाणे आत्मप्रधानान् 3.64 आगमचक्खू आगमचक्षुः 3.34 आदसत्तीए आत्मशक्त्या 3.52 आगमचेट्ठा आगमचेष्टा 3.32 आगमदो आगमतः 2.6; 3.32 आदसमुत्थं आत्मसमुत्थम् 1.13 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68