Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 31
________________ - णमंसणेहिं - नमस्करणाभ्याम् (देखो, णाणजादस्स ज्ञानजातस्य 1.22 वंदणणमंसणेहिं) णाणट्ठिया ज्ञानस्थिताः 1.31, 35 णमंसित्ता नमस्कृत्य 3.7 - णाणड्डा - ज्ञानाढ्याः (देखो. णमो नमः 1.4, 82; 3.74 संजमतवणाणड्डा) णमोत्थु नमोऽस्तु 2.107 - णाणड्डो - ज्ञानढ्यः (देखो, समंतसव्वणरं नरम् 2.25 खसोक्खणाणड्ढो) णरणारयतिरियसुरा नरनारकतिर्यक्सुराः णाणदंसणं ज्ञानदर्शनम् 2.63 1.72; 2.26, 61 णाणदंसणचरित्ततववीरियायारं ज्ञानदर्शनणरो नरः 2.20 चारित्र तपवीर्याचारम् 3.2 ..णरो -नरः (देखो, कुणरो) णाणदंसणचरित्ततववीरियायारे ज्ञानणवि नापि 2.91 दर्शनचारित्रतपोवीयांचारान् 1.2 णस्सदि नश्यति 2.27 णाणपच्चक्खा ज्ञानप्रत्यक्षा: 1.38 -णाण- -ज्ञान- (देखो, दंसणणा- णाणपमाणं ज्ञानप्रमाणम् 1.23 णचरित्तेसु, दंसणणाणप्पहाणादो, णाणप्पगं ज्ञानात्मकम् 1.89; 2.67 दंसणणाणुवदेसो, दसणणाण णाणप्पमाणं ज्ञानप्रमाणम् 1.24 समग्गो, विसुद्धदंसणणाण णाणप्पाणं ज्ञानात्मानम् 2.100 पहाणासमं) णाणमयादो ज्ञानमयत्वात् 1.26 णाणं ज्ञानम् 1.19, 21, 23,23, 25, णाणम्मि ज्ञाने 3.14 27 (4 बार) , 30, 31, 31, . 34, 35, 35, 36, 39, 41, " णाणसहावो ज्ञानस्वभावः 1.28 42, 47, 50, 53, 54, 59, णाणस्स ज्ञानस्य 1.39, 51 60, 61, 68; 2.32, 33. 99. णाणा नाना 2.27 3.74 णाणादो ज्ञानात् 1.24, 25 -णाणं -ज्ञानम् (देखो, विण्णाणं) णाणाभूमिगदाणि नानाभूमिगतानि 3.55 णाणकम्मफलभावी ज्ञानकर्मफलभावी णाणावरणादिकम्मेहि ज्ञानावरणा2.33 दिकर्मभि: 2.57 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68