Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 40
________________ 35 -धुदो -धृतः (देखो, अभिधुदो) पच्छण्णं प्रच्छन्नम् 1.54 धुव ध्रुवः 2.101 पजहदि प्रजहाति 2.20 धुवं ध्रुवम् 1.24; 2.13; 3.19 - पजुत्तो -प्रयुक्तः (देखो, -संपजुत्तो) - धुवत्तेहिं - ध्रुवत्वैः (देखो पज्जएसु पर्यायेषु 2.9 उप्पादव्वयधुवत्तेहिं) . पज्जएहिं पर्ययैः 2.4 धुवमचलमणालंबं ध्रुवमचल- - पज्जएहिं - पर्यायैः (देखो, ___मनालम्बम् 2.100 गुणपज्जएहि) - धूलीहिं - धूलिभिः (देखो, पज्जओ पर्यायः 2.11, 15 ___ कम्मधूलीहिं) -पज्जदि -पद्यते (देखो, उप्पज्जदि, धोदघाइकम्ममलं धौतघातिकर्ममलम् संपज्जदि) 1.1 पज्जयं पर्ययम् 1.41 धोव्वेण ध्रौव्येण 2.8 -पज्जयं -पर्यायम् (देखो, अणंतपज्जयं, सपज्जयं) - पउत्तो -प्रयुक्तः (देखो, छेदपउत्तो) पज्जयट्ठिएण पर्यायार्थिकेन 2.22 पंचगुणजुत्तो पञ्चगुणयुक्तः 2.74 -पज्जयत्तेहिं -पर्ययत्वैः (देखो, दव्वत्तपंचसमिदो पञ्चसमितः 3.40 गुणत्तपज्जयत्तेहिं) पंचेंदियसंवुडो पञ्चेन्द्रियसंवृत्त: 3.40 पज्जयत्थेहिं पर्यायार्थाभ्याम् (देखो, पक्खीणघादिकम्मो प्रक्षीणघातिकर्मा दव्वत्थपज्जयत्थेहिं) 1.19 पज्जयत्थो -पर्ययस्थः (देखो, पगदं प्रकृतम् 3.61 दव्वगुणपज्जयत्थो) पच्चक्खं प्रत्यक्षम् 1.39, 54, 58; पज्जयमूढा पर्यायमूढाः 2.1. 2.105 पज्जया पर्यायाः 1.37 पच्चक्खा प्रत्यक्षाः 1.21 -- पज्जयाणं -पर्यायाणाम् (देखो, - पच्चक्खा - प्रत्यक्षाः (देखो, गुणपज्जयाणं) णाणपच्चक्खा) पज्जयेसु पर्यायेषु 2.2 पच्चक्खादीहिं प्रत्यक्षादिभिः 1.86 पज्जाएण पर्यायेण 1.18 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68