Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 37
________________ 32 दंसणणाणचरित्तेसु दर्शनज्ञानचरित्रेषु 1.10 3.42 दव्वजादस्स द्रव्यजातस्य 2.46, 94 दंसणणाणप्पहाणादो दर्शनज्ञानप्रधानात् दव्वजादाणि द्रव्यजातानि 1.49 1.6 दव्वजादीणं द्रव्यजातीनाम् 1.37 दंसणणाणसमग्गो दर्शनज्ञानसमग्रः दव्वट्ठिएण द्रव्याथिकेन 2.22 3.40 दव्वत्तं द्रव्यत्वम् 2.18, 20 दंसणणाणुवदेसो दर्शनज्ञानोपदेशः दव्वत्तगुणत्तपज्जयत्तेहिं द्रव्यत्वगुण3.48 त्वपर्ययत्वैः 1.80 दंसणभूदं दर्शनभूतम् 2.100 दव्वत्तेण द्रव्यत्वेन 1.89 दंसणमुहम्मि दर्शनमुखे 3.14 दव्वत्थपज्जयत्थेहिं द्रव्यार्थपर्यायादत्तं दत्तम् 3.57 र्थाभ्याम् 2.19 दविणा द्रविणानि 2.101 दव्वमओ द्रव्यमय: 2.1 -दविणे सु -द्रविणेषु (देखो, -दव्वमयाणं -द्रव्यमयानाम् (देखो, देहदविणेसु) पोग्गलदव्वमयाणं) -दवियम्हि -द्रव्ये (देखो, -दव्वम्मि- -द्रव्ये (देखो, परदव्वम्मि) अण्णदवियम्हि) दव्वसहावं द्रव्यस्वभावम् 2.62 दव्व द्रव्यम् 1.87; 2.17 दव्वसहावो द्रव्यस्वभाव: 2.17 -दव्व- -द्रव्य- (देखो, दव्वस्स द्रव्यस्य 2.4, 7, 11, 28 पुग्गलदव्वप्पगा) -दव्वस्स -द्रव्यस्य (देखो, आगासदव्वं द्रव्यम् 1.8, 36, 36, 48, 49; दव्वस्स, धम्मदव्वस्स, धम्मेदर 2.6, 7, 9, 9, 10 ,11, 12, दव्वस्स) 12, 13, 13, 16, 18, 18, -दव्वाणं द्रव्याणाम् 2.39, 49 19, 22, 23, 35, 38; 3.43 -दव्वाणं - द्रव्याणाम् (देखो, -दव्वं -द्रव्यम् (देखो, परदव्वं, परमाणुदव्वाणं) पोग्गलदव्वं, सद्दव्वं) दव्वाणि द्रव्याणि 1.87; 2.1, 82 दव्वगुणपज्जयत्थो द्रव्यगुणपर्ययस्थः दव्वादिएसु द्रव्यादिकेषु 1.83 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68