Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika
Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 23
________________ 18 ग -गया - गताः (देखो, तग्गया) -गंठी -ग्रन्थिः (देखो, णिहदमोहगंठी) गहणं ग्रहणम् 3.62 -गंध- - गन्ध-- (देखो, वण्णरस- -गहणं -ग्रहणम् (देखो, अजधागहणं, गंधफासा) अलिंगग्गहणं, सिस्सग्गहणं). गंधो गन्धः 1.56 गहणविसग्गेसु ग्रहणविसर्गेषु 3.22 -गच्छदु - गच्छतु (देखो, अभिगच्छदु) - गहणे -ग्रहणे (देखो, लिंगग्गहणे) गच्छंति गच्छन्ति 2.77 - गहिदत्था - गृहीतार्थाः (देखो, गणहराणं गणधरेभ्यः 1.4 ____ अजधाग-हिदत्था) गणिं गणिनम् 3.3 -गहिदो -गृहीतः (देखो, अणुगहिदो) -गद -गत (देखो, विगदघादीणं, -गाढ -गाढ (देखो, ओगाढगाढणिचिदो) विगदरागो) गिलाणगुरुबालवुड्डसमणाणं ग्लानगुरु-गदं -गतम् (देखो, आगदं, देहगदं, बाल-वृद्धश्रमणानाम् 3.53 . सव्वगदं) गिलाणो ग्लानः 3.30 -- गदा - गताः (देखो, उदयगदा, गुण गुणः 2.42 कम्मत्तगदा) -गुण- -गुण- (देखो, चदुगुणणिद्धेण, -गदाणि -गतानि (देखो, णाणाभूमि- दव्वगुणपज्जयत्थो, पंचगुणजुत्तो, गदाणि) सव्वक्खगुणसमिद्धस्स) --गदो - गतः (देखो, अणण्णगदो, -गुणं -गुणम् (देखो, चेदणागुणं) एयग्गगदो गुणड्ढे गुणाढ्यम् 3.3 णेयंतगदो, मुत्तिगदो, सव्वगदो) गुणंतरं गुणान्तरम् 2.12 -गमण- - गमन- (देखो, अब्भुट्ठाणा- -गुणत्त- -गुणत्व- (देखो, दव्वत्तगुणणुगमणपडिवत्ती) त्तपज्जयत्तेहिं) गमणहदुत्तं गमनहेतुत्वम् 2.41 गुणदो गुणतः 2.12; 3.66 गयं गतम् 1.41 गुणपज्जएहिं गुणपर्यायैः 3.35 गयं गतम् (देखा, अत्यंतगयं, गुणपज्जयाणं गुणपर्यायाणाम् 1.87 सव्वगयं) गुणपज्जाया गुणपर्याया: 2.12 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68