Book Title: Pravachansara ki Ashesh Prakrit Sanskrit Shabdanukramanika Author(s): Kundkundacharya, A N Upadhye, K R Chandra, Shobhna R Shah, H C Bhayani, Nagin J Shah Publisher: Prakrit Text Society Ahmedabad View full book textPage 9
________________ -अतीदं -अतीतम् (देखो, विसयातीदं) 2.60 -अतीदस्स -अतीतस्स (देखो, अत्थित्तणिव्वत्तो अस्तित्वनिर्वृत्तः 1.10 अक्खाती-द.स) अत्थीदो अस्तित्वात् 2.52 -अतीदा -अतीताः (देखो, संखातीदा) अत्थे अर्थान् 1.48;3.37,64 -अतीदो -अतीतः (देखो, अक्खातीदो) अत्थेण अर्थेण 2.8 -अत्थ- -अर्थ- (देखो, जधत्थपद- अत्थेसु अर्थेषु 1.30, 53; 2.7; 3.32, णिच्छिदो, णिच्छिदसुत्तत्थपदो, 37 सुत्तत्थविसारदा, दव्वत्थ- -अत्थेसु -अर्थेषु (देखो, - परमत्थेसु) पज्जयत्थेहिं) अत्थो अर्थ: 1.10, 10; 2.1, 47, अत्थं अर्थम् 1.10, 40, 47; 2.52 60 -अत्थं -अर्थम् (देखो, विसयत्थं, अदंतवणं अदन्तधावनम् 3.8 वेज्जावच्चत्थं) अदिदियं अतीन्द्रियम् 1.41, 53, 54 अत्यंतगयं अर्थान्तगतम् 1.61 अदिदियत्तं अतीन्द्रियत्वम् 1.20 अत्यंतर अर्थान्तर 2.52 अदिदियमहत्थं अतीन्द्रियमहार्थम् अत्यंतरम्मि अर्थान्तरे 2.60 2.100 अत्थवित्थडं अर्थविस्तृतम् 1.59 अध अथ 2.25, 101; 3.19, 24, 27 अत्थस्स अर्थस्य 2.60 . अत्था अर्था: 3.35 -अधम्म- -अधर्म- (देखो, धम्माधम्मत्थिकायकालड्ढो) - अत्था - अर्थाः (देखो, अजधागहिदत्था) -अधम्मा -अधर्मों (देखो, धम्माधम्मा) अत्थादो अर्थात् 2.16 --अधम्मेहि -अधर्माभ्याम् (देखो, धम्माधम्मेहि) अस्थि अस्ति 1.23, 53; 2.43, 65 -अत्थि -अस्ति (देखो, णत्थि) - -अधरेहिं -अधरैः (देखो, गुणाधरेहिं) -अत्थिकाय -अस्तिकाय (देखो, -अधरो -अधरः (देखो, गुणाधरो) धम्माधम्मत्थिकायकालड्ढो) । अधिकतेजो अधिकतेजाः 1.19 अत्थित्तणिच्छिदस्स अस्तित्वनिश्चितस्य . अधिगगुणा अधिकगुणाः 3.67 अधिगस्स अधिकस्य 3.66 Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68