Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 298
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६४॥ WHATRAPATIENTulsilpaiklin श्रीअभयसूर्यादिभिः संबन्धघटना imitin AMINAINAARE जह कीडिअउधाणं संबंधो तारिसो अतह तेसिं। चित्तं तदवञ्चेणं चरिअंजं तारिसं लिहिअं ॥२६॥ यथा कीटिकोप्ट्रयोः संबन्धो यादृश इति गम्यं तादृशस्तथा तेषां-श्रीअभयदेवमूरिजिनवल्लभजिनदत्तानां परस्परं संबन्धः, अयं भावः-कीटिकाभिरुष्ट्रेन उष्ट्रस्य च कीटिकाभिः संबन्धो-जन्यजनकभावो न स्यात् ,नहि बहीभिरपि कीटिकाभिरुष्ट्र एकोऽपि जन्यते, तथा तेन ताश्चेत्यादि दृष्टान्तः प्रतीत एव, 'तदपत्येन' जिनपतिमरिप्रभृतिना तादृशं चरितं-जिनवल्लभजिनदत्तयोर्यथाभूतं संबन्धमात्रघटक चरित्रं लिखितं तच्चित्रम्-आश्चर्यम् , अन्यथा कथममादृशैर्यथावत् ज्ञायतेतिगाथार्थः ॥२६॥ अथ जिनवल्लभस्योपहासहेतुसौभाग्यमाविष्कुर्वन्नाह निरवञ्चमयस्साविअवच्चं जिणवल्लहस्स तं तेणं । लोउत्तरसोहरगं वणिजद कित्तिअं तस्स? ॥२७॥ निरपत्यमृतस्यापि जिनवल्लभस्यापत्यं, चशब्दाचत्वारिंशद्वर्षीयाचार्यपदोपेतमेव प्रसूतमितिगम्यं, तत् तदपत्यहेतुकं लोकोत्तरं | सौभाग्यम् , अन्यस्य तद्यतिरिक्तस्य तादृशं न भवतीति, लोकोत्तरमिति सौभाग्यविशेषणं, 'तस्य जिनवल्लभस्य 'कियत्'। कियन्मानं वर्ण्यते ?, वर्णितुमशक्यमित्युपहास्य, जगत्स्थितेबहिर्भूतत्वाद्, एतेन खरतरा यदवादिषु:-अस्मदीयो गच्छः साधिष्ठायकस्तत्सत्यं संपन्नं, तथाविधाधिष्ठायकमन्तरेण मृतानामप्यपत्यत्वासंभवादितिगाथार्थः ॥२७॥ अथ जिनदत्तस्याप्युपहास्यास्पदत्वमाह लोउत्तरसोहग्गं जिणदत्तस्सावि जेण निरवच्चो । कालगओ सावच्चोजाओ जिणवल्लहो जेण ॥२८॥ जिनदत्तस्यापि लोकोत्तरं सौभाग्य येन कारणेन निरपत्यः कालगतोऽपि जिनवल्लभो येन जिनदत्तेन हेतुना सापत्यो जातः, ThummaN aInfamilthmanle "९५४।। JainEducational For Personal and Private Use Only www.n yong

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498