Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवनपरीक्षा ४ विश्रामे
॥ ३०६ ॥
Jain Education International
तदनूक्तयुक्तिप्रकारेण विचारणीया, यतस्तद्विचारणायां तन्मतस्वरूपं मुदृशां करतलामलकवद्भवतीतिगाथार्थः ॥ ६४॥ अथ खरतराभिमतस्य जिनवल्लभस्य स्वरूपमाह
स्वरयर मयस्स सीसो नासी आमी व सो अ गुरुबंधू । जिणसेहरनामेण न सम्मओ वंचिओ अहवा ।। ६५ ।।
खरतरमतस्य - खरतराणां मतः- अभिमतस्तैरङ्गीकृतस्तस्य जिनवल्लभस्येति गम्यं शिष्यो नासीत्-शिष्यतया प्रवर्त्तमानः कोऽपि नासीद्, आसीद्वा स गुरुबन्धुः - एकगुरुशिष्यो वैयावृश्यनिमित्तं श्रीजिनेश्वरसूरिणा नियोजितः शिष्यस्वरूपेण स्थितः, केन नाम्ना ? - जिनशेखर नाप्ना, सोऽपि न सम्मतोऽर्थाजिनवल्लभस्थापित विधिसंघस्य नाभिमतः, अनिष्ट इत्यर्थः, अथवा स वंचितः अर्थात् सोमचन्द्रेण यदि मां गुरुत्वेन प्रपद्यसे तर्हि त्वां गुरुमित्र पालयामीत्यादिना केनापि विधिना स वराको विप्रतारित इति संभावनेत्यर्थ इतिगाथार्थः || ६५ ॥ अथ प्रागुक्तसमर्थनाय हेतुमाह
अण्णह तप्पट्टधरो जिणदत्तो कहणु तंमि संतंमि ? । संभोगी गुरुबंधू जोग्गोऽजोग्गो व संभवइ ||६६|| अन्यथा तस्मिन् सति - विद्यमाने जिनशेखरे नु इति वितकें तत्पट्टधरो - जिनवल्लभपट्टधरो जिनदत्तः कथं स्याद् ?, यतः स जिनशेखरो योग्योऽयोग्यो वा गुरुबन्धुः संभोगीतिकृत्वा पट्टधरः संभवति, न पुनर्विसंभोगिको जिनदत्त इति गाथार्थः ।। ६६ ।। अथ खरतराभिमतजिनवल्लभसंताननिर्णयमाह -
स्वरयर मयजिणवल्लहसंताणं जह हविज्ज ता नृणं । रुहोलिओ अ जम्हा जाओ जिणसेहरो मूलं ॥ ६७॥ खरतरमतजिनवल्लभसंतानं - खरतराङ्गीकृत जिनवल्लभस्यापत्यप्रवृत्तिर्यदि भवेत् ता तर्हि नून निश्चितं रुद्रपल्लीयः, नान्य
For Personal and Private Use Only
जिनवल्लभ
चर्चा
॥ ३०६ ॥
www.jainelibrary.org.

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498