Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
चतुर्थी
पर्युषणा
MANTRA
श्रीप्रव- Dयत्तत्वमेव समर्थयतिचनपरीक्षा
इह आगमो अतिविहो अत्ताणंतरपरंपरापुत्वो। दो गणहरसीसंता तइओ तिथप्पवितंतो ॥२३॥ ५विश्रामे
इह-प्रवचने आगमस्त्रिविधः-आत्मानन्तरपरंपरापूर्वः, आत्मा चानन्तरं च परम्परा चेतिशब्दाः पूर्व यस्य स तथा, आत्माग॥४४२॥
| मोऽनन्तरागमः परंपरागमश्चेतिभावः, यदागमः-"अहवा आगमे तिविहे पं०, तं०-अत्तागमे अणंतरागमे परंपरागमे" इति श्रीअनुयोगहारे, तत्राद्यौ द्वौ गणधरशिष्यान्तौ, सुधर्मजम्बृम्वाम्यन्तावित्यर्थः, तृतीयस्तु तीर्थप्रवृश्यन्तो-यावतीर्थानुयायीति गाथार्थः ।। २३ ॥ अथ संप्रत्यागमः कीदृगित्याहसंपइ सइओ आगम तित्थदुमसूरिसाहकुसुमसमो। फलसरिसो सुहजोगो मोक्खो महुरो रसासाओ ॥२४॥ ___ संप्रति-वर्तमानकाले तृतीय आगमः-परम्परागमलक्षणो वर्त्तते,न पुनरात्मागमानन्तरागमलक्षणी, तयोयुच्छिन्नत्वात् , स च तीर्थद्रुमम रिशाखाकुसुमसपः-तीर्थलक्षणो यो द्रुमः-कल्पवृक्षादिलक्षणः तत्र सूरिलक्षणा शाखा तत्र कुसुमसमः-पुष्पसमानः, फलसदृशो यस्तस्माच्छुभयोगः-मनःप्रभृतीनां शुभव्यापारः,मनसोऽशुभव्यापार प्रवर्त्तनं श्रुतमेव निगृह्णाति,यदागमः-"पहावंतं निगिण्हामि, सुअरस्सीसमाहि। न मे गच्छइ उम्मग्गं,मग्गं च पडिवाइ।।१॥"त्ति श्रीउत्तरा० (८७०) मधुरः फला (रसा) खादो मोक्षः, मधुरफला (रमा) स्वादकल्पो मोक्ष इत्यर्थः, तत्र यथा वृक्षमन्तरेण न शाखासंभवः, शाखामन्तरेण च न कुसुमोत्पत्तिः,तदभावाच्च न फलं, फलाभावात्कुतो मधुररसास्वादः?, तथा तीर्थमन्तरेण न मूरिः, यतः पश्चवस्तुके-"परम्परागतः मूरिः स्वशिष्यं प्रतिसम्यगुद्देशादिविधिना सिद्धान्तमध्याप्य पुस्तकेप्वलिखितं मूरिमन्त्रं ददाती"त्युक्तमस्ति, मूरिमन्तरेण च परम्परागमलक्षणस्तृतीय
॥४४२॥
For Pesonand Private Use Only

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498