Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 477
________________ चतुर्थी श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४३॥ पर्युषणा आगमोऽपि न संभवति, तमन्तरेण न शुभयोगस्तदभावात्कुतो मोक्षः ? इति गाथार्थः ॥२४॥ अथ तीर्थ कथमासीदित्याहतित्थं तु कालगज्जा अच्छिन्नं जाव दुप्पसहसूरी। पजोसवणचउत्थीठिअंति का तत्थ संकावि?॥२६॥ | तीर्थ तु श्रीकालकाचार्यादुष्प्रसभरि यावत् पर्युषणाचतुर्थीश्रितमिति का तत्र शङ्कापि ?, यदि श्रीवीरस्थापितं तीर्थ चतुर्थीमेवाधितं विद्यमानं तर्हि तीर्था बहिर्भवनहेतुः पश्चमीशङ्कापि न युक्ता, किं तेन सुवर्णन येन की त्रुटथेते इति लोकामा कात् किं पञ्चम्याः प्रयोजनं ?, तीर्था दहिभूयते इति गाथार्थः ॥२२ ।। अथ कुपाक्षिकस्तीर्थनिरपेक्ष एव स्यादतस्तद-|| |भिप्रायमाविष्कृत्य दृश्यन्नाह संपइ तित्थमजुत्तं कुणह अजुत्तंपि जो उनसी । इअ आगमपरमत्थो मत्थयसूल खुकिंमूलो? ॥२४॥ संप्रति तीर्थमयुक्तं करोति. चकारात्प्ररूपयति च, यस्तु तपितोऽर्थादवर्णवादी स युक्तमपि-अपिरेवार्थे युक्तमेव करोति,एवं | पराभिप्राये मत्युच्यते 'इत्ति इत्यमुना प्रकारेण प्रागुक्तयुक्त्या आगमपरमार्थ:-सिद्धान्तरहस्यं मस्तकशूलं-श्रोतजनस्स मस्तकशूलमिव, किं मूलं यस्य स तथा, कस्माद्गुरोः सकाशादवाप्त एवमाशयनिमित्तोपदेशः ?, कोऽपि गुरुर्नासीत् , किंतु निजमतिविकल्पोत्थः, म च ज्ञानादीनां नाशहेतुरंव, यदागमः-विंसोहोंते अणुकाहयंते, जे आयभावेण विआगरेजा। अट्ठाणिए हुँति । | बहूगुणाणं, जो णाणसंकाए मुसं वराज ॥१॥"ति श्रीसूत्रकृदिति (५५९*) गाथार्थः ।। २६ ।। अथानन्यगत्याऽपि तीर्थमेव यथार्थप्रवृत्तिमदिति दर्शयति-- आगमविरुद्धचारी आगमवंतपि तित्वमावि हुजाता को अपणो आगमचारीति अभण्णई लोप ? ॥२७॥ WHAIRANIBANDROINDERARU MOHIT PARIHAmmHIT Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498