SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ चतुर्थी श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४३॥ पर्युषणा आगमोऽपि न संभवति, तमन्तरेण न शुभयोगस्तदभावात्कुतो मोक्षः ? इति गाथार्थः ॥२४॥ अथ तीर्थ कथमासीदित्याहतित्थं तु कालगज्जा अच्छिन्नं जाव दुप्पसहसूरी। पजोसवणचउत्थीठिअंति का तत्थ संकावि?॥२६॥ | तीर्थ तु श्रीकालकाचार्यादुष्प्रसभरि यावत् पर्युषणाचतुर्थीश्रितमिति का तत्र शङ्कापि ?, यदि श्रीवीरस्थापितं तीर्थ चतुर्थीमेवाधितं विद्यमानं तर्हि तीर्था बहिर्भवनहेतुः पश्चमीशङ्कापि न युक्ता, किं तेन सुवर्णन येन की त्रुटथेते इति लोकामा कात् किं पञ्चम्याः प्रयोजनं ?, तीर्था दहिभूयते इति गाथार्थः ॥२२ ।। अथ कुपाक्षिकस्तीर्थनिरपेक्ष एव स्यादतस्तद-|| |भिप्रायमाविष्कृत्य दृश्यन्नाह संपइ तित्थमजुत्तं कुणह अजुत्तंपि जो उनसी । इअ आगमपरमत्थो मत्थयसूल खुकिंमूलो? ॥२४॥ संप्रति तीर्थमयुक्तं करोति. चकारात्प्ररूपयति च, यस्तु तपितोऽर्थादवर्णवादी स युक्तमपि-अपिरेवार्थे युक्तमेव करोति,एवं | पराभिप्राये मत्युच्यते 'इत्ति इत्यमुना प्रकारेण प्रागुक्तयुक्त्या आगमपरमार्थ:-सिद्धान्तरहस्यं मस्तकशूलं-श्रोतजनस्स मस्तकशूलमिव, किं मूलं यस्य स तथा, कस्माद्गुरोः सकाशादवाप्त एवमाशयनिमित्तोपदेशः ?, कोऽपि गुरुर्नासीत् , किंतु निजमतिविकल्पोत्थः, म च ज्ञानादीनां नाशहेतुरंव, यदागमः-विंसोहोंते अणुकाहयंते, जे आयभावेण विआगरेजा। अट्ठाणिए हुँति । | बहूगुणाणं, जो णाणसंकाए मुसं वराज ॥१॥"ति श्रीसूत्रकृदिति (५५९*) गाथार्थः ।। २६ ।। अथानन्यगत्याऽपि तीर्थमेव यथार्थप्रवृत्तिमदिति दर्शयति-- आगमविरुद्धचारी आगमवंतपि तित्वमावि हुजाता को अपणो आगमचारीति अभण्णई लोप ? ॥२७॥ WHAIRANIBANDROINDERARU MOHIT PARIHAmmHIT Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy