SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पर्युषणा MANTRA श्रीप्रव- Dयत्तत्वमेव समर्थयतिचनपरीक्षा इह आगमो अतिविहो अत्ताणंतरपरंपरापुत्वो। दो गणहरसीसंता तइओ तिथप्पवितंतो ॥२३॥ ५विश्रामे इह-प्रवचने आगमस्त्रिविधः-आत्मानन्तरपरंपरापूर्वः, आत्मा चानन्तरं च परम्परा चेतिशब्दाः पूर्व यस्य स तथा, आत्माग॥४४२॥ | मोऽनन्तरागमः परंपरागमश्चेतिभावः, यदागमः-"अहवा आगमे तिविहे पं०, तं०-अत्तागमे अणंतरागमे परंपरागमे" इति श्रीअनुयोगहारे, तत्राद्यौ द्वौ गणधरशिष्यान्तौ, सुधर्मजम्बृम्वाम्यन्तावित्यर्थः, तृतीयस्तु तीर्थप्रवृश्यन्तो-यावतीर्थानुयायीति गाथार्थः ।। २३ ॥ अथ संप्रत्यागमः कीदृगित्याहसंपइ सइओ आगम तित्थदुमसूरिसाहकुसुमसमो। फलसरिसो सुहजोगो मोक्खो महुरो रसासाओ ॥२४॥ ___ संप्रति-वर्तमानकाले तृतीय आगमः-परम्परागमलक्षणो वर्त्तते,न पुनरात्मागमानन्तरागमलक्षणी, तयोयुच्छिन्नत्वात् , स च तीर्थद्रुमम रिशाखाकुसुमसपः-तीर्थलक्षणो यो द्रुमः-कल्पवृक्षादिलक्षणः तत्र सूरिलक्षणा शाखा तत्र कुसुमसमः-पुष्पसमानः, फलसदृशो यस्तस्माच्छुभयोगः-मनःप्रभृतीनां शुभव्यापारः,मनसोऽशुभव्यापार प्रवर्त्तनं श्रुतमेव निगृह्णाति,यदागमः-"पहावंतं निगिण्हामि, सुअरस्सीसमाहि। न मे गच्छइ उम्मग्गं,मग्गं च पडिवाइ।।१॥"त्ति श्रीउत्तरा० (८७०) मधुरः फला (रसा) खादो मोक्षः, मधुरफला (रमा) स्वादकल्पो मोक्ष इत्यर्थः, तत्र यथा वृक्षमन्तरेण न शाखासंभवः, शाखामन्तरेण च न कुसुमोत्पत्तिः,तदभावाच्च न फलं, फलाभावात्कुतो मधुररसास्वादः?, तथा तीर्थमन्तरेण न मूरिः, यतः पश्चवस्तुके-"परम्परागतः मूरिः स्वशिष्यं प्रतिसम्यगुद्देशादिविधिना सिद्धान्तमध्याप्य पुस्तकेप्वलिखितं मूरिमन्त्रं ददाती"त्युक्तमस्ति, मूरिमन्तरेण च परम्परागमलक्षणस्तृतीय ॥४४२॥ For Pesonand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy