SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ चतुर्थी श्रीग्रवचनपरीक्षा ५विश्रामे ॥४४॥ INSARIHARANHAIKAHANI चत्रादिवृद्धौ च विंशत्या दिनः, सर्वत्रापि चतुर्मासकं त्वाषाढपूर्णिमायामेव, संग्रति तु "अभिवड्ढि अंमि वीसा" इत्यादिवचनबलेन श्रावणभाद्रपदवृद्धौ चतुर्मासक श्रावणेऽपि, परमेतन्मवजनविरुद्ध, यतस्वीण्यपि चतुर्मासकानि कार्तिकफाल्गुनापाढमासनियतानि, यत्तु जैनटिप्पनकानुसारेण श्रावणभाद्रवृद्धावपि आषाढवृद्धिरेव गण्यते इति तन्न युक्तं, जैनटिप्पनकस्य व्युच्छिन्नत्वात् सं पर्युषणा प्रति शैवटिप्पनकेनैव व्यवहारप्रवृत्तिः, तदनङ्गीकारे दीक्षाप्रतिष्ठादिमुहर्तपरिज्ञानं दरे, मासवृद्धिरपि कथं ज्ञायते ?, तस्माच्छावण| भाद्रपदवृद्धि पाढतया व्यवहर्त्तव्या, किंतु श्रावणादितयैवेति, किंच-शतपद्यामपि श्रावणेऽपि चतुर्मासकमिति विचारो नोद्भावितः, तेन ब्रायते शतपद्यामनुक्तस्यापि प्रवृत्तिराधुनिकैव कियत्कालानन्तरं प्रवृत्तेति गाथार्थः ॥२१॥ अथ कृतागमशरणस्य स्तनिकस्यागमः शरणमेव न भवतीति दर्शयितुमाह तित्था चुअस्म आगममरणं साहाउ पत्तसरणुछ । जंमुत्तत्थुमयंपिय तित्थायत्तं जिणिंदुत्तं ॥२२॥ तीर्थात-श्रीवीरप्रवर्तिताच्छिन्नतीर्थाच्च्युनस्य-भ्रष्टस्य नरसिंहस्यागमशरणं शाखातथ्युतस्य पत्रशरणवन्न भवति, अयं भावः| 'स्वाधिरूढशाखाभङ्गात्राहि पत्रमालम्बायाल मितिन्यायात स्वाधिसदृशाखातः पततः पुरुषस्य तच्छारखापत्रावलम्बनं त्राणाय न भवति, तथा तीर्थाद्धष्टस्य कुपाक्षिकमात्रस्याप्यागमखाणं न भवति,नत्र हेतुमाह-'जं सुत्ते' त्यादि यद्-यस्मात्कारणात् सूत्राथोंभयमप्यागमस्तीर्थायनं-तीर्थवशं "प्रवचनं-द्वादशाङ्गी तस्याधारः तीर्थमपि प्रवचनं भण्यने" इत्यागमवचनाद् , यद्वा 'प्रवचनं वेन्यधीते । | वा इति प्रावच निक:-कालापेक्षया बहवागम' इन्याद्यागमवचनाच द्वादशाझ्यादि यावच्छूतं तावत्प्रवचन भण्यते, तब तीर्थे । एव स्यात् , न पुनस्तीर्थबाह्ये कुपाक्षिकादिसमृदाये, एतच्च जिनेंद्रोक्तं-तीर्थकरेण भाषितमिति गाथार्थः ।। २२ ।। अथ तीर्था-||४४१॥ MILARINARIESIRE MAHANIPATION MILAMHARIHARMATHEMAMA mailita HILOPatitis MINS u nil For Persona Pivy
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy